निर् + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राख्यते
निर्ध्राख्येते
निर्ध्राख्यन्ते
मध्यम
निर्ध्राख्यसे
निर्ध्राख्येथे
निर्ध्राख्यध्वे
उत्तम
निर्ध्राख्ये
निर्ध्राख्यावहे
निर्ध्राख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दध्राखे
निर्दध्राखाते
निर्दध्राखिरे
मध्यम
निर्दध्राखिषे
निर्दध्राखाथे
निर्दध्राखिध्वे
उत्तम
निर्दध्राखे
निर्दध्राखिवहे
निर्दध्राखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राखिता
निर्ध्राखितारौ
निर्ध्राखितारः
मध्यम
निर्ध्राखितासे
निर्ध्राखितासाथे
निर्ध्राखिताध्वे
उत्तम
निर्ध्राखिताहे
निर्ध्राखितास्वहे
निर्ध्राखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राखिष्यते
निर्ध्राखिष्येते
निर्ध्राखिष्यन्ते
मध्यम
निर्ध्राखिष्यसे
निर्ध्राखिष्येथे
निर्ध्राखिष्यध्वे
उत्तम
निर्ध्राखिष्ये
निर्ध्राखिष्यावहे
निर्ध्राखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राख्यताम्
निर्ध्राख्येताम्
निर्ध्राख्यन्ताम्
मध्यम
निर्ध्राख्यस्व
निर्ध्राख्येथाम्
निर्ध्राख्यध्वम्
उत्तम
निर्ध्राख्यै
निर्ध्राख्यावहै
निर्ध्राख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्राख्यत
निरध्राख्येताम्
निरध्राख्यन्त
मध्यम
निरध्राख्यथाः
निरध्राख्येथाम्
निरध्राख्यध्वम्
उत्तम
निरध्राख्ये
निरध्राख्यावहि
निरध्राख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राख्येत
निर्ध्राख्येयाताम्
निर्ध्राख्येरन्
मध्यम
निर्ध्राख्येथाः
निर्ध्राख्येयाथाम्
निर्ध्राख्येध्वम्
उत्तम
निर्ध्राख्येय
निर्ध्राख्येवहि
निर्ध्राख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राखिषीष्ट
निर्ध्राखिषीयास्ताम्
निर्ध्राखिषीरन्
मध्यम
निर्ध्राखिषीष्ठाः
निर्ध्राखिषीयास्थाम्
निर्ध्राखिषीध्वम्
उत्तम
निर्ध्राखिषीय
निर्ध्राखिषीवहि
निर्ध्राखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्राखि
निरध्राखिषाताम्
निरध्राखिषत
मध्यम
निरध्राखिष्ठाः
निरध्राखिषाथाम्
निरध्राखिढ्वम्
उत्तम
निरध्राखिषि
निरध्राखिष्वहि
निरध्राखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्राखिष्यत
निरध्राखिष्येताम्
निरध्राखिष्यन्त
मध्यम
निरध्राखिष्यथाः
निरध्राखिष्येथाम्
निरध्राखिष्यध्वम्
उत्तम
निरध्राखिष्ये
निरध्राखिष्यावहि
निरध्राखिष्यामहि