निर् + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राख्यते
निर्द्राख्येते
निर्द्राख्यन्ते
मध्यम
निर्द्राख्यसे
निर्द्राख्येथे
निर्द्राख्यध्वे
उत्तम
निर्द्राख्ये
निर्द्राख्यावहे
निर्द्राख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दद्राखे
निर्दद्राखाते
निर्दद्राखिरे
मध्यम
निर्दद्राखिषे
निर्दद्राखाथे
निर्दद्राखिध्वे
उत्तम
निर्दद्राखे
निर्दद्राखिवहे
निर्दद्राखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राखिता
निर्द्राखितारौ
निर्द्राखितारः
मध्यम
निर्द्राखितासे
निर्द्राखितासाथे
निर्द्राखिताध्वे
उत्तम
निर्द्राखिताहे
निर्द्राखितास्वहे
निर्द्राखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राखिष्यते
निर्द्राखिष्येते
निर्द्राखिष्यन्ते
मध्यम
निर्द्राखिष्यसे
निर्द्राखिष्येथे
निर्द्राखिष्यध्वे
उत्तम
निर्द्राखिष्ये
निर्द्राखिष्यावहे
निर्द्राखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राख्यताम्
निर्द्राख्येताम्
निर्द्राख्यन्ताम्
मध्यम
निर्द्राख्यस्व
निर्द्राख्येथाम्
निर्द्राख्यध्वम्
उत्तम
निर्द्राख्यै
निर्द्राख्यावहै
निर्द्राख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरद्राख्यत
निरद्राख्येताम्
निरद्राख्यन्त
मध्यम
निरद्राख्यथाः
निरद्राख्येथाम्
निरद्राख्यध्वम्
उत्तम
निरद्राख्ये
निरद्राख्यावहि
निरद्राख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राख्येत
निर्द्राख्येयाताम्
निर्द्राख्येरन्
मध्यम
निर्द्राख्येथाः
निर्द्राख्येयाथाम्
निर्द्राख्येध्वम्
उत्तम
निर्द्राख्येय
निर्द्राख्येवहि
निर्द्राख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राखिषीष्ट
निर्द्राखिषीयास्ताम्
निर्द्राखिषीरन्
मध्यम
निर्द्राखिषीष्ठाः
निर्द्राखिषीयास्थाम्
निर्द्राखिषीध्वम्
उत्तम
निर्द्राखिषीय
निर्द्राखिषीवहि
निर्द्राखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरद्राखि
निरद्राखिषाताम्
निरद्राखिषत
मध्यम
निरद्राखिष्ठाः
निरद्राखिषाथाम्
निरद्राखिढ्वम्
उत्तम
निरद्राखिषि
निरद्राखिष्वहि
निरद्राखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरद्राखिष्यत
निरद्राखिष्येताम्
निरद्राखिष्यन्त
मध्यम
निरद्राखिष्यथाः
निरद्राखिष्येथाम्
निरद्राखिष्यध्वम्
उत्तम
निरद्राखिष्ये
निरद्राखिष्यावहि
निरद्राखिष्यामहि