निर् + गुद् धातुरूपाणि - गुदँ क्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गुद्यते
निर्गुद्येते
निर्गुद्यन्ते
मध्यम
निर्गुद्यसे
निर्गुद्येथे
निर्गुद्यध्वे
उत्तम
निर्गुद्ये
निर्गुद्यावहे
निर्गुद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जुगुदे
निर्जुगुदाते
निर्जुगुदिरे
मध्यम
निर्जुगुदिषे
निर्जुगुदाथे
निर्जुगुदिध्वे
उत्तम
निर्जुगुदे
निर्जुगुदिवहे
निर्जुगुदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गोदिता
निर्गोदितारौ
निर्गोदितारः
मध्यम
निर्गोदितासे
निर्गोदितासाथे
निर्गोदिताध्वे
उत्तम
निर्गोदिताहे
निर्गोदितास्वहे
निर्गोदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गोदिष्यते
निर्गोदिष्येते
निर्गोदिष्यन्ते
मध्यम
निर्गोदिष्यसे
निर्गोदिष्येथे
निर्गोदिष्यध्वे
उत्तम
निर्गोदिष्ये
निर्गोदिष्यावहे
निर्गोदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गुद्यताम्
निर्गुद्येताम्
निर्गुद्यन्ताम्
मध्यम
निर्गुद्यस्व
निर्गुद्येथाम्
निर्गुद्यध्वम्
उत्तम
निर्गुद्यै
निर्गुद्यावहै
निर्गुद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरगुद्यत
निरगुद्येताम्
निरगुद्यन्त
मध्यम
निरगुद्यथाः
निरगुद्येथाम्
निरगुद्यध्वम्
उत्तम
निरगुद्ये
निरगुद्यावहि
निरगुद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गुद्येत
निर्गुद्येयाताम्
निर्गुद्येरन्
मध्यम
निर्गुद्येथाः
निर्गुद्येयाथाम्
निर्गुद्येध्वम्
उत्तम
निर्गुद्येय
निर्गुद्येवहि
निर्गुद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गोदिषीष्ट
निर्गोदिषीयास्ताम्
निर्गोदिषीरन्
मध्यम
निर्गोदिषीष्ठाः
निर्गोदिषीयास्थाम्
निर्गोदिषीध्वम्
उत्तम
निर्गोदिषीय
निर्गोदिषीवहि
निर्गोदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरगोदि
निरगोदिषाताम्
निरगोदिषत
मध्यम
निरगोदिष्ठाः
निरगोदिषाथाम्
निरगोदिढ्वम्
उत्तम
निरगोदिषि
निरगोदिष्वहि
निरगोदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरगोदिष्यत
निरगोदिष्येताम्
निरगोदिष्यन्त
मध्यम
निरगोदिष्यथाः
निरगोदिष्येथाम्
निरगोदिष्यध्वम्
उत्तम
निरगोदिष्ये
निरगोदिष्यावहि
निरगोदिष्यामहि