निर् + गाध् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गाध्यते
निर्गाध्येते
निर्गाध्यन्ते
मध्यम
निर्गाध्यसे
निर्गाध्येथे
निर्गाध्यध्वे
उत्तम
निर्गाध्ये
निर्गाध्यावहे
निर्गाध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जगाधे
निर्जगाधाते
निर्जगाधिरे
मध्यम
निर्जगाधिषे
निर्जगाधाथे
निर्जगाधिध्वे
उत्तम
निर्जगाधे
निर्जगाधिवहे
निर्जगाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गाधिता
निर्गाधितारौ
निर्गाधितारः
मध्यम
निर्गाधितासे
निर्गाधितासाथे
निर्गाधिताध्वे
उत्तम
निर्गाधिताहे
निर्गाधितास्वहे
निर्गाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गाधिष्यते
निर्गाधिष्येते
निर्गाधिष्यन्ते
मध्यम
निर्गाधिष्यसे
निर्गाधिष्येथे
निर्गाधिष्यध्वे
उत्तम
निर्गाधिष्ये
निर्गाधिष्यावहे
निर्गाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गाध्यताम्
निर्गाध्येताम्
निर्गाध्यन्ताम्
मध्यम
निर्गाध्यस्व
निर्गाध्येथाम्
निर्गाध्यध्वम्
उत्तम
निर्गाध्यै
निर्गाध्यावहै
निर्गाध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरगाध्यत
निरगाध्येताम्
निरगाध्यन्त
मध्यम
निरगाध्यथाः
निरगाध्येथाम्
निरगाध्यध्वम्
उत्तम
निरगाध्ये
निरगाध्यावहि
निरगाध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गाध्येत
निर्गाध्येयाताम्
निर्गाध्येरन्
मध्यम
निर्गाध्येथाः
निर्गाध्येयाथाम्
निर्गाध्येध्वम्
उत्तम
निर्गाध्येय
निर्गाध्येवहि
निर्गाध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्गाधिषीष्ट
निर्गाधिषीयास्ताम्
निर्गाधिषीरन्
मध्यम
निर्गाधिषीष्ठाः
निर्गाधिषीयास्थाम्
निर्गाधिषीध्वम्
उत्तम
निर्गाधिषीय
निर्गाधिषीवहि
निर्गाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरगाधि
निरगाधिषाताम्
निरगाधिषत
मध्यम
निरगाधिष्ठाः
निरगाधिषाथाम्
निरगाधिढ्वम्
उत्तम
निरगाधिषि
निरगाधिष्वहि
निरगाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरगाधिष्यत
निरगाधिष्येताम्
निरगाधिष्यन्त
मध्यम
निरगाधिष्यथाः
निरगाधिष्येथाम्
निरगाधिष्यध्वम्
उत्तम
निरगाधिष्ये
निरगाधिष्यावहि
निरगाधिष्यामहि