निर् + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्खूर्द्यते
निष्खूर्द्येते
निष्खूर्द्यन्ते
मध्यम
निष्खूर्द्यसे
निष्खूर्द्येथे
निष्खूर्द्यध्वे
उत्तम
निष्खूर्द्ये
निष्खूर्द्यावहे
निष्खूर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चुखूर्दे
निश्चुखूर्दाते
निश्चुखूर्दिरे
मध्यम
निश्चुखूर्दिषे
निश्चुखूर्दाथे
निश्चुखूर्दिध्वे
उत्तम
निश्चुखूर्दे
निश्चुखूर्दिवहे
निश्चुखूर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्खूर्दिता
निष्खूर्दितारौ
निष्खूर्दितारः
मध्यम
निष्खूर्दितासे
निष्खूर्दितासाथे
निष्खूर्दिताध्वे
उत्तम
निष्खूर्दिताहे
निष्खूर्दितास्वहे
निष्खूर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्खूर्दिष्यते
निष्खूर्दिष्येते
निष्खूर्दिष्यन्ते
मध्यम
निष्खूर्दिष्यसे
निष्खूर्दिष्येथे
निष्खूर्दिष्यध्वे
उत्तम
निष्खूर्दिष्ये
निष्खूर्दिष्यावहे
निष्खूर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्खूर्द्यताम्
निष्खूर्द्येताम्
निष्खूर्द्यन्ताम्
मध्यम
निष्खूर्द्यस्व
निष्खूर्द्येथाम्
निष्खूर्द्यध्वम्
उत्तम
निष्खूर्द्यै
निष्खूर्द्यावहै
निष्खूर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरखूर्द्यत
निरखूर्द्येताम्
निरखूर्द्यन्त
मध्यम
निरखूर्द्यथाः
निरखूर्द्येथाम्
निरखूर्द्यध्वम्
उत्तम
निरखूर्द्ये
निरखूर्द्यावहि
निरखूर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्खूर्द्येत
निष्खूर्द्येयाताम्
निष्खूर्द्येरन्
मध्यम
निष्खूर्द्येथाः
निष्खूर्द्येयाथाम्
निष्खूर्द्येध्वम्
उत्तम
निष्खूर्द्येय
निष्खूर्द्येवहि
निष्खूर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्खूर्दिषीष्ट
निष्खूर्दिषीयास्ताम्
निष्खूर्दिषीरन्
मध्यम
निष्खूर्दिषीष्ठाः
निष्खूर्दिषीयास्थाम्
निष्खूर्दिषीध्वम्
उत्तम
निष्खूर्दिषीय
निष्खूर्दिषीवहि
निष्खूर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरखूर्दि
निरखूर्दिषाताम्
निरखूर्दिषत
मध्यम
निरखूर्दिष्ठाः
निरखूर्दिषाथाम्
निरखूर्दिढ्वम्
उत्तम
निरखूर्दिषि
निरखूर्दिष्वहि
निरखूर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरखूर्दिष्यत
निरखूर्दिष्येताम्
निरखूर्दिष्यन्त
मध्यम
निरखूर्दिष्यथाः
निरखूर्दिष्येथाम्
निरखूर्दिष्यध्वम्
उत्तम
निरखूर्दिष्ये
निरखूर्दिष्यावहि
निरखूर्दिष्यामहि