निर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्द्यते
निष्कन्द्येते
निष्कन्द्यन्ते
मध्यम
निष्कन्द्यसे
निष्कन्द्येथे
निष्कन्द्यध्वे
उत्तम
निष्कन्द्ये
निष्कन्द्यावहे
निष्कन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चकन्दे
निश्चकन्दाते
निश्चकन्दिरे
मध्यम
निश्चकन्दिषे
निश्चकन्दाथे
निश्चकन्दिध्वे
उत्तम
निश्चकन्दे
निश्चकन्दिवहे
निश्चकन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्दिता
निष्कन्दितारौ
निष्कन्दितारः
मध्यम
निष्कन्दितासे
निष्कन्दितासाथे
निष्कन्दिताध्वे
उत्तम
निष्कन्दिताहे
निष्कन्दितास्वहे
निष्कन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्दिष्यते
निष्कन्दिष्येते
निष्कन्दिष्यन्ते
मध्यम
निष्कन्दिष्यसे
निष्कन्दिष्येथे
निष्कन्दिष्यध्वे
उत्तम
निष्कन्दिष्ये
निष्कन्दिष्यावहे
निष्कन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्द्यताम्
निष्कन्द्येताम्
निष्कन्द्यन्ताम्
मध्यम
निष्कन्द्यस्व
निष्कन्द्येथाम्
निष्कन्द्यध्वम्
उत्तम
निष्कन्द्यै
निष्कन्द्यावहै
निष्कन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकन्द्यत
निरकन्द्येताम्
निरकन्द्यन्त
मध्यम
निरकन्द्यथाः
निरकन्द्येथाम्
निरकन्द्यध्वम्
उत्तम
निरकन्द्ये
निरकन्द्यावहि
निरकन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्द्येत
निष्कन्द्येयाताम्
निष्कन्द्येरन्
मध्यम
निष्कन्द्येथाः
निष्कन्द्येयाथाम्
निष्कन्द्येध्वम्
उत्तम
निष्कन्द्येय
निष्कन्द्येवहि
निष्कन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्दिषीष्ट
निष्कन्दिषीयास्ताम्
निष्कन्दिषीरन्
मध्यम
निष्कन्दिषीष्ठाः
निष्कन्दिषीयास्थाम्
निष्कन्दिषीध्वम्
उत्तम
निष्कन्दिषीय
निष्कन्दिषीवहि
निष्कन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकन्दि
निरकन्दिषाताम्
निरकन्दिषत
मध्यम
निरकन्दिष्ठाः
निरकन्दिषाथाम्
निरकन्दिढ्वम्
उत्तम
निरकन्दिषि
निरकन्दिष्वहि
निरकन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकन्दिष्यत
निरकन्दिष्येताम्
निरकन्दिष्यन्त
मध्यम
निरकन्दिष्यथाः
निरकन्दिष्येथाम्
निरकन्दिष्यध्वम्
उत्तम
निरकन्दिष्ये
निरकन्दिष्यावहि
निरकन्दिष्यामहि