निर् + अन्द् धातुरूपाणि - अदिँ बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निरन्द्यते
निरन्द्येते
निरन्द्यन्ते
मध्यम
निरन्द्यसे
निरन्द्येथे
निरन्द्यध्वे
उत्तम
निरन्द्ये
निरन्द्यावहे
निरन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निरानन्दे
निरानन्दाते
निरानन्दिरे
मध्यम
निरानन्दिषे
निरानन्दाथे
निरानन्दिध्वे
उत्तम
निरानन्दे
निरानन्दिवहे
निरानन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निरन्दिता
निरन्दितारौ
निरन्दितारः
मध्यम
निरन्दितासे
निरन्दितासाथे
निरन्दिताध्वे
उत्तम
निरन्दिताहे
निरन्दितास्वहे
निरन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निरन्दिष्यते
निरन्दिष्येते
निरन्दिष्यन्ते
मध्यम
निरन्दिष्यसे
निरन्दिष्येथे
निरन्दिष्यध्वे
उत्तम
निरन्दिष्ये
निरन्दिष्यावहे
निरन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निरन्द्यताम्
निरन्द्येताम्
निरन्द्यन्ताम्
मध्यम
निरन्द्यस्व
निरन्द्येथाम्
निरन्द्यध्वम्
उत्तम
निरन्द्यै
निरन्द्यावहै
निरन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरान्द्यत
निरान्द्येताम्
निरान्द्यन्त
मध्यम
निरान्द्यथाः
निरान्द्येथाम्
निरान्द्यध्वम्
उत्तम
निरान्द्ये
निरान्द्यावहि
निरान्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरन्द्येत
निरन्द्येयाताम्
निरन्द्येरन्
मध्यम
निरन्द्येथाः
निरन्द्येयाथाम्
निरन्द्येध्वम्
उत्तम
निरन्द्येय
निरन्द्येवहि
निरन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरन्दिषीष्ट
निरन्दिषीयास्ताम्
निरन्दिषीरन्
मध्यम
निरन्दिषीष्ठाः
निरन्दिषीयास्थाम्
निरन्दिषीध्वम्
उत्तम
निरन्दिषीय
निरन्दिषीवहि
निरन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरान्दि
निरान्दिषाताम्
निरान्दिषत
मध्यम
निरान्दिष्ठाः
निरान्दिषाथाम्
निरान्दिढ्वम्
उत्तम
निरान्दिषि
निरान्दिष्वहि
निरान्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरान्दिष्यत
निरान्दिष्येताम्
निरान्दिष्यन्त
मध्यम
निरान्दिष्यथाः
निरान्दिष्येथाम्
निरान्दिष्यध्वम्
उत्तम
निरान्दिष्ये
निरान्दिष्यावहि
निरान्दिष्यामहि