निन्वितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्वितव्या
निन्वितव्ये
निन्वितव्याः
सम्बोधन
निन्वितव्ये
निन्वितव्ये
निन्वितव्याः
द्वितीया
निन्वितव्याम्
निन्वितव्ये
निन्वितव्याः
तृतीया
निन्वितव्यया
निन्वितव्याभ्याम्
निन्वितव्याभिः
चतुर्थी
निन्वितव्यायै
निन्वितव्याभ्याम्
निन्वितव्याभ्यः
पञ्चमी
निन्वितव्यायाः
निन्वितव्याभ्याम्
निन्वितव्याभ्यः
षष्ठी
निन्वितव्यायाः
निन्वितव्ययोः
निन्वितव्यानाम्
सप्तमी
निन्वितव्यायाम्
निन्वितव्ययोः
निन्वितव्यासु
 
एक
द्वि
बहु
प्रथमा
निन्वितव्या
निन्वितव्ये
निन्वितव्याः
सम्बोधन
निन्वितव्ये
निन्वितव्ये
निन्वितव्याः
द्वितीया
निन्वितव्याम्
निन्वितव्ये
निन्वितव्याः
तृतीया
निन्वितव्यया
निन्वितव्याभ्याम्
निन्वितव्याभिः
चतुर्थी
निन्वितव्यायै
निन्वितव्याभ्याम्
निन्वितव्याभ्यः
पञ्चमी
निन्वितव्यायाः
निन्वितव्याभ्याम्
निन्वितव्याभ्यः
षष्ठी
निन्वितव्यायाः
निन्वितव्ययोः
निन्वितव्यानाम्
सप्तमी
निन्वितव्यायाम्
निन्वितव्ययोः
निन्वितव्यासु


अन्याः