नार शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नारम्
नारे
नाराणि
सम्बोधन
नार
नारे
नाराणि
द्वितीया
नारम्
नारे
नाराणि
तृतीया
नारेण
नाराभ्याम्
नारैः
चतुर्थी
नाराय
नाराभ्याम्
नारेभ्यः
पञ्चमी
नारात् / नाराद्
नाराभ्याम्
नारेभ्यः
षष्ठी
नारस्य
नारयोः
नाराणाम्
सप्तमी
नारे
नारयोः
नारेषु
 
एक
द्वि
बहु
प्रथमा
नारम्
नारे
नाराणि
सम्बोधन
नार
नारे
नाराणि
द्वितीया
नारम्
नारे
नाराणि
तृतीया
नारेण
नाराभ्याम्
नारैः
चतुर्थी
नाराय
नाराभ्याम्
नारेभ्यः
पञ्चमी
नारात् / नाराद्
नाराभ्याम्
नारेभ्यः
षष्ठी
नारस्य
नारयोः
नाराणाम्
सप्तमी
नारे
नारयोः
नारेषु


अन्याः