नारङ्गी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नारङ्गी
नारङ्ग्यौ
नारङ्ग्यः
सम्बोधन
नारङ्गि
नारङ्ग्यौ
नारङ्ग्यः
द्वितीया
नारङ्गीम्
नारङ्ग्यौ
नारङ्गीः
तृतीया
नारङ्ग्या
नारङ्गीभ्याम्
नारङ्गीभिः
चतुर्थी
नारङ्ग्यै
नारङ्गीभ्याम्
नारङ्गीभ्यः
पञ्चमी
नारङ्ग्याः
नारङ्गीभ्याम्
नारङ्गीभ्यः
षष्ठी
नारङ्ग्याः
नारङ्ग्योः
नारङ्गीणाम्
सप्तमी
नारङ्ग्याम्
नारङ्ग्योः
नारङ्गीषु
 
एक
द्वि
बहु
प्रथमा
नारङ्गी
नारङ्ग्यौ
नारङ्ग्यः
सम्बोधन
नारङ्गि
नारङ्ग्यौ
नारङ्ग्यः
द्वितीया
नारङ्गीम्
नारङ्ग्यौ
नारङ्गीः
तृतीया
नारङ्ग्या
नारङ्गीभ्याम्
नारङ्गीभिः
चतुर्थी
नारङ्ग्यै
नारङ्गीभ्याम्
नारङ्गीभ्यः
पञ्चमी
नारङ्ग्याः
नारङ्गीभ्याम्
नारङ्गीभ्यः
षष्ठी
नारङ्ग्याः
नारङ्ग्योः
नारङ्गीणाम्
सप्तमी
नारङ्ग्याम्
नारङ्ग्योः
नारङ्गीषु


अन्याः