नशितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नशितव्या
नशितव्ये
नशितव्याः
सम्बोधन
नशितव्ये
नशितव्ये
नशितव्याः
द्वितीया
नशितव्याम्
नशितव्ये
नशितव्याः
तृतीया
नशितव्यया
नशितव्याभ्याम्
नशितव्याभिः
चतुर्थी
नशितव्यायै
नशितव्याभ्याम्
नशितव्याभ्यः
पञ्चमी
नशितव्यायाः
नशितव्याभ्याम्
नशितव्याभ्यः
षष्ठी
नशितव्यायाः
नशितव्ययोः
नशितव्यानाम्
सप्तमी
नशितव्यायाम्
नशितव्ययोः
नशितव्यासु
 
एक
द्वि
बहु
प्रथमा
नशितव्या
नशितव्ये
नशितव्याः
सम्बोधन
नशितव्ये
नशितव्ये
नशितव्याः
द्वितीया
नशितव्याम्
नशितव्ये
नशितव्याः
तृतीया
नशितव्यया
नशितव्याभ्याम्
नशितव्याभिः
चतुर्थी
नशितव्यायै
नशितव्याभ्याम्
नशितव्याभ्यः
पञ्चमी
नशितव्यायाः
नशितव्याभ्याम्
नशितव्याभ्यः
षष्ठी
नशितव्यायाः
नशितव्ययोः
नशितव्यानाम्
सप्तमी
नशितव्यायाम्
नशितव्ययोः
नशितव्यासु


अन्याः