नर्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नर्दितव्या
नर्दितव्ये
नर्दितव्याः
सम्बोधन
नर्दितव्ये
नर्दितव्ये
नर्दितव्याः
द्वितीया
नर्दितव्याम्
नर्दितव्ये
नर्दितव्याः
तृतीया
नर्दितव्यया
नर्दितव्याभ्याम्
नर्दितव्याभिः
चतुर्थी
नर्दितव्यायै
नर्दितव्याभ्याम्
नर्दितव्याभ्यः
पञ्चमी
नर्दितव्यायाः
नर्दितव्याभ्याम्
नर्दितव्याभ्यः
षष्ठी
नर्दितव्यायाः
नर्दितव्ययोः
नर्दितव्यानाम्
सप्तमी
नर्दितव्यायाम्
नर्दितव्ययोः
नर्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
नर्दितव्या
नर्दितव्ये
नर्दितव्याः
सम्बोधन
नर्दितव्ये
नर्दितव्ये
नर्दितव्याः
द्वितीया
नर्दितव्याम्
नर्दितव्ये
नर्दितव्याः
तृतीया
नर्दितव्यया
नर्दितव्याभ्याम्
नर्दितव्याभिः
चतुर्थी
नर्दितव्यायै
नर्दितव्याभ्याम्
नर्दितव्याभ्यः
पञ्चमी
नर्दितव्यायाः
नर्दितव्याभ्याम्
नर्दितव्याभ्यः
षष्ठी
नर्दितव्यायाः
नर्दितव्ययोः
नर्दितव्यानाम्
सप्तमी
नर्दितव्यायाम्
नर्दितव्ययोः
नर्दितव्यासु


अन्याः