नर्दन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नर्दन्ती
नर्दन्त्यौ
नर्दन्त्यः
सम्बोधन
नर्दन्ति
नर्दन्त्यौ
नर्दन्त्यः
द्वितीया
नर्दन्तीम्
नर्दन्त्यौ
नर्दन्तीः
तृतीया
नर्दन्त्या
नर्दन्तीभ्याम्
नर्दन्तीभिः
चतुर्थी
नर्दन्त्यै
नर्दन्तीभ्याम्
नर्दन्तीभ्यः
पञ्चमी
नर्दन्त्याः
नर्दन्तीभ्याम्
नर्दन्तीभ्यः
षष्ठी
नर्दन्त्याः
नर्दन्त्योः
नर्दन्तीनाम्
सप्तमी
नर्दन्त्याम्
नर्दन्त्योः
नर्दन्तीषु
 
एक
द्वि
बहु
प्रथमा
नर्दन्ती
नर्दन्त्यौ
नर्दन्त्यः
सम्बोधन
नर्दन्ति
नर्दन्त्यौ
नर्दन्त्यः
द्वितीया
नर्दन्तीम्
नर्दन्त्यौ
नर्दन्तीः
तृतीया
नर्दन्त्या
नर्दन्तीभ्याम्
नर्दन्तीभिः
चतुर्थी
नर्दन्त्यै
नर्दन्तीभ्याम्
नर्दन्तीभ्यः
पञ्चमी
नर्दन्त्याः
नर्दन्तीभ्याम्
नर्दन्तीभ्यः
षष्ठी
नर्दन्त्याः
नर्दन्त्योः
नर्दन्तीनाम्
सप्तमी
नर्दन्त्याम्
नर्दन्त्योः
नर्दन्तीषु