नयातत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नयातत्वम्
नयातत्वे
नयातत्वानि
सम्बोधन
नयातत्व
नयातत्वे
नयातत्वानि
द्वितीया
नयातत्वम्
नयातत्वे
नयातत्वानि
तृतीया
नयातत्वेन
नयातत्वाभ्याम्
नयातत्वैः
चतुर्थी
नयातत्वाय
नयातत्वाभ्याम्
नयातत्वेभ्यः
पञ्चमी
नयातत्वात् / नयातत्वाद्
नयातत्वाभ्याम्
नयातत्वेभ्यः
षष्ठी
नयातत्वस्य
नयातत्वयोः
नयातत्वानाम्
सप्तमी
नयातत्वे
नयातत्वयोः
नयातत्वेषु
 
एक
द्वि
बहु
प्रथमा
नयातत्वम्
नयातत्वे
नयातत्वानि
सम्बोधन
नयातत्व
नयातत्वे
नयातत्वानि
द्वितीया
नयातत्वम्
नयातत्वे
नयातत्वानि
तृतीया
नयातत्वेन
नयातत्वाभ्याम्
नयातत्वैः
चतुर्थी
नयातत्वाय
नयातत्वाभ्याम्
नयातत्वेभ्यः
पञ्चमी
नयातत्वात् / नयातत्वाद्
नयातत्वाभ्याम्
नयातत्वेभ्यः
षष्ठी
नयातत्वस्य
नयातत्वयोः
नयातत्वानाम्
सप्तमी
नयातत्वे
नयातत्वयोः
नयातत्वेषु