नदितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नदितवत् / नदितवद्
नदितवती
नदितवन्ति
सम्बोधन
नदितवत् / नदितवद्
नदितवती
नदितवन्ति
द्वितीया
नदितवत् / नदितवद्
नदितवती
नदितवन्ति
तृतीया
नदितवता
नदितवद्भ्याम्
नदितवद्भिः
चतुर्थी
नदितवते
नदितवद्भ्याम्
नदितवद्भ्यः
पञ्चमी
नदितवतः
नदितवद्भ्याम्
नदितवद्भ्यः
षष्ठी
नदितवतः
नदितवतोः
नदितवताम्
सप्तमी
नदितवति
नदितवतोः
नदितवत्सु
 
एक
द्वि
बहु
प्रथमा
नदितवत् / नदितवद्
नदितवती
नदितवन्ति
सम्बोधन
नदितवत् / नदितवद्
नदितवती
नदितवन्ति
द्वितीया
नदितवत् / नदितवद्
नदितवती
नदितवन्ति
तृतीया
नदितवता
नदितवद्भ्याम्
नदितवद्भिः
चतुर्थी
नदितवते
नदितवद्भ्याम्
नदितवद्भ्यः
पञ्चमी
नदितवतः
नदितवद्भ्याम्
नदितवद्भ्यः
षष्ठी
नदितवतः
नदितवतोः
नदितवताम्
सप्तमी
नदितवति
नदितवतोः
नदितवत्सु


अन्याः