नक्ष् धातुरूपाणि - णक्षँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नक्षति
नक्षतः
नक्षन्ति
मध्यम
नक्षसि
नक्षथः
नक्षथ
उत्तम
नक्षामि
नक्षावः
नक्षामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ननक्ष
ननक्षतुः
ननक्षुः
मध्यम
ननक्षिथ
ननक्षथुः
ननक्ष
उत्तम
ननक्ष
ननक्षिव
ननक्षिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नक्षिता
नक्षितारौ
नक्षितारः
मध्यम
नक्षितासि
नक्षितास्थः
नक्षितास्थ
उत्तम
नक्षितास्मि
नक्षितास्वः
नक्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नक्षिष्यति
नक्षिष्यतः
नक्षिष्यन्ति
मध्यम
नक्षिष्यसि
नक्षिष्यथः
नक्षिष्यथ
उत्तम
नक्षिष्यामि
नक्षिष्यावः
नक्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नक्षतात् / नक्षताद् / नक्षतु
नक्षताम्
नक्षन्तु
मध्यम
नक्षतात् / नक्षताद् / नक्ष
नक्षतम्
नक्षत
उत्तम
नक्षाणि
नक्षाव
नक्षाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनक्षत् / अनक्षद्
अनक्षताम्
अनक्षन्
मध्यम
अनक्षः
अनक्षतम्
अनक्षत
उत्तम
अनक्षम्
अनक्षाव
अनक्षाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नक्षेत् / नक्षेद्
नक्षेताम्
नक्षेयुः
मध्यम
नक्षेः
नक्षेतम्
नक्षेत
उत्तम
नक्षेयम्
नक्षेव
नक्षेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नक्ष्यात् / नक्ष्याद्
नक्ष्यास्ताम्
नक्ष्यासुः
मध्यम
नक्ष्याः
नक्ष्यास्तम्
नक्ष्यास्त
उत्तम
नक्ष्यासम्
नक्ष्यास्व
नक्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनक्षीत् / अनक्षीद्
अनक्षिष्टाम्
अनक्षिषुः
मध्यम
अनक्षीः
अनक्षिष्टम्
अनक्षिष्ट
उत्तम
अनक्षिषम्
अनक्षिष्व
अनक्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनक्षिष्यत् / अनक्षिष्यद्
अनक्षिष्यताम्
अनक्षिष्यन्
मध्यम
अनक्षिष्यः
अनक्षिष्यतम्
अनक्षिष्यत
उत्तम
अनक्षिष्यम्
अनक्षिष्याव
अनक्षिष्याम