ध्रेकितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रेकितवत् / ध्रेकितवद्
ध्रेकितवती
ध्रेकितवन्ति
सम्बोधन
ध्रेकितवत् / ध्रेकितवद्
ध्रेकितवती
ध्रेकितवन्ति
द्वितीया
ध्रेकितवत् / ध्रेकितवद्
ध्रेकितवती
ध्रेकितवन्ति
तृतीया
ध्रेकितवता
ध्रेकितवद्भ्याम्
ध्रेकितवद्भिः
चतुर्थी
ध्रेकितवते
ध्रेकितवद्भ्याम्
ध्रेकितवद्भ्यः
पञ्चमी
ध्रेकितवतः
ध्रेकितवद्भ्याम्
ध्रेकितवद्भ्यः
षष्ठी
ध्रेकितवतः
ध्रेकितवतोः
ध्रेकितवताम्
सप्तमी
ध्रेकितवति
ध्रेकितवतोः
ध्रेकितवत्सु
 
एक
द्वि
बहु
प्रथमा
ध्रेकितवत् / ध्रेकितवद्
ध्रेकितवती
ध्रेकितवन्ति
सम्बोधन
ध्रेकितवत् / ध्रेकितवद्
ध्रेकितवती
ध्रेकितवन्ति
द्वितीया
ध्रेकितवत् / ध्रेकितवद्
ध्रेकितवती
ध्रेकितवन्ति
तृतीया
ध्रेकितवता
ध्रेकितवद्भ्याम्
ध्रेकितवद्भिः
चतुर्थी
ध्रेकितवते
ध्रेकितवद्भ्याम्
ध्रेकितवद्भ्यः
पञ्चमी
ध्रेकितवतः
ध्रेकितवद्भ्याम्
ध्रेकितवद्भ्यः
षष्ठी
ध्रेकितवतः
ध्रेकितवतोः
ध्रेकितवताम्
सप्तमी
ध्रेकितवति
ध्रेकितवतोः
ध्रेकितवत्सु


अन्याः