ध्रेकणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रेकणीयम्
ध्रेकणीये
ध्रेकणीयानि
सम्बोधन
ध्रेकणीय
ध्रेकणीये
ध्रेकणीयानि
द्वितीया
ध्रेकणीयम्
ध्रेकणीये
ध्रेकणीयानि
तृतीया
ध्रेकणीयेन
ध्रेकणीयाभ्याम्
ध्रेकणीयैः
चतुर्थी
ध्रेकणीयाय
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
पञ्चमी
ध्रेकणीयात् / ध्रेकणीयाद्
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
षष्ठी
ध्रेकणीयस्य
ध्रेकणीययोः
ध्रेकणीयानाम्
सप्तमी
ध्रेकणीये
ध्रेकणीययोः
ध्रेकणीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्रेकणीयम्
ध्रेकणीये
ध्रेकणीयानि
सम्बोधन
ध्रेकणीय
ध्रेकणीये
ध्रेकणीयानि
द्वितीया
ध्रेकणीयम्
ध्रेकणीये
ध्रेकणीयानि
तृतीया
ध्रेकणीयेन
ध्रेकणीयाभ्याम्
ध्रेकणीयैः
चतुर्थी
ध्रेकणीयाय
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
पञ्चमी
ध्रेकणीयात् / ध्रेकणीयाद्
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
षष्ठी
ध्रेकणीयस्य
ध्रेकणीययोः
ध्रेकणीयानाम्
सप्तमी
ध्रेकणीये
ध्रेकणीययोः
ध्रेकणीयेषु


अन्याः