ध्रुवकवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रुवकवान्
ध्रुवकवन्तौ
ध्रुवकवन्तः
सम्बोधन
ध्रुवकवन्
ध्रुवकवन्तौ
ध्रुवकवन्तः
द्वितीया
ध्रुवकवन्तम्
ध्रुवकवन्तौ
ध्रुवकवतः
तृतीया
ध्रुवकवता
ध्रुवकवद्भ्याम्
ध्रुवकवद्भिः
चतुर्थी
ध्रुवकवते
ध्रुवकवद्भ्याम्
ध्रुवकवद्भ्यः
पञ्चमी
ध्रुवकवतः
ध्रुवकवद्भ्याम्
ध्रुवकवद्भ्यः
षष्ठी
ध्रुवकवतः
ध्रुवकवतोः
ध्रुवकवताम्
सप्तमी
ध्रुवकवति
ध्रुवकवतोः
ध्रुवकवत्सु
 
एक
द्वि
बहु
प्रथमा
ध्रुवकवान्
ध्रुवकवन्तौ
ध्रुवकवन्तः
सम्बोधन
ध्रुवकवन्
ध्रुवकवन्तौ
ध्रुवकवन्तः
द्वितीया
ध्रुवकवन्तम्
ध्रुवकवन्तौ
ध्रुवकवतः
तृतीया
ध्रुवकवता
ध्रुवकवद्भ्याम्
ध्रुवकवद्भिः
चतुर्थी
ध्रुवकवते
ध्रुवकवद्भ्याम्
ध्रुवकवद्भ्यः
पञ्चमी
ध्रुवकवतः
ध्रुवकवद्भ्याम्
ध्रुवकवद्भ्यः
षष्ठी
ध्रुवकवतः
ध्रुवकवतोः
ध्रुवकवताम्
सप्तमी
ध्रुवकवति
ध्रुवकवतोः
ध्रुवकवत्सु


अन्याः