ध्राखितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राखितव्या
ध्राखितव्ये
ध्राखितव्याः
सम्बोधन
ध्राखितव्ये
ध्राखितव्ये
ध्राखितव्याः
द्वितीया
ध्राखितव्याम्
ध्राखितव्ये
ध्राखितव्याः
तृतीया
ध्राखितव्यया
ध्राखितव्याभ्याम्
ध्राखितव्याभिः
चतुर्थी
ध्राखितव्यायै
ध्राखितव्याभ्याम्
ध्राखितव्याभ्यः
पञ्चमी
ध्राखितव्यायाः
ध्राखितव्याभ्याम्
ध्राखितव्याभ्यः
षष्ठी
ध्राखितव्यायाः
ध्राखितव्ययोः
ध्राखितव्यानाम्
सप्तमी
ध्राखितव्यायाम्
ध्राखितव्ययोः
ध्राखितव्यासु
 
एक
द्वि
बहु
प्रथमा
ध्राखितव्या
ध्राखितव्ये
ध्राखितव्याः
सम्बोधन
ध्राखितव्ये
ध्राखितव्ये
ध्राखितव्याः
द्वितीया
ध्राखितव्याम्
ध्राखितव्ये
ध्राखितव्याः
तृतीया
ध्राखितव्यया
ध्राखितव्याभ्याम्
ध्राखितव्याभिः
चतुर्थी
ध्राखितव्यायै
ध्राखितव्याभ्याम्
ध्राखितव्याभ्यः
पञ्चमी
ध्राखितव्यायाः
ध्राखितव्याभ्याम्
ध्राखितव्याभ्यः
षष्ठी
ध्राखितव्यायाः
ध्राखितव्ययोः
ध्राखितव्यानाम्
सप्तमी
ध्राखितव्यायाम्
ध्राखितव्ययोः
ध्राखितव्यासु


अन्याः