ध्राखक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राखकम्
ध्राखके
ध्राखकाणि
सम्बोधन
ध्राखक
ध्राखके
ध्राखकाणि
द्वितीया
ध्राखकम्
ध्राखके
ध्राखकाणि
तृतीया
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
चतुर्थी
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
पञ्चमी
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
षष्ठी
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
सप्तमी
ध्राखके
ध्राखकयोः
ध्राखकेषु
 
एक
द्वि
बहु
प्रथमा
ध्राखकम्
ध्राखके
ध्राखकाणि
सम्बोधन
ध्राखक
ध्राखके
ध्राखकाणि
द्वितीया
ध्राखकम्
ध्राखके
ध्राखकाणि
तृतीया
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
चतुर्थी
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
पञ्चमी
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
षष्ठी
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
सप्तमी
ध्राखके
ध्राखकयोः
ध्राखकेषु


अन्याः