ध्रञ्जिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रञ्जिता
ध्रञ्जिते
ध्रञ्जिताः
सम्बोधन
ध्रञ्जिते
ध्रञ्जिते
ध्रञ्जिताः
द्वितीया
ध्रञ्जिताम्
ध्रञ्जिते
ध्रञ्जिताः
तृतीया
ध्रञ्जितया
ध्रञ्जिताभ्याम्
ध्रञ्जिताभिः
चतुर्थी
ध्रञ्जितायै
ध्रञ्जिताभ्याम्
ध्रञ्जिताभ्यः
पञ्चमी
ध्रञ्जितायाः
ध्रञ्जिताभ्याम्
ध्रञ्जिताभ्यः
षष्ठी
ध्रञ्जितायाः
ध्रञ्जितयोः
ध्रञ्जितानाम्
सप्तमी
ध्रञ्जितायाम्
ध्रञ्जितयोः
ध्रञ्जितासु
 
एक
द्वि
बहु
प्रथमा
ध्रञ्जिता
ध्रञ्जिते
ध्रञ्जिताः
सम्बोधन
ध्रञ्जिते
ध्रञ्जिते
ध्रञ्जिताः
द्वितीया
ध्रञ्जिताम्
ध्रञ्जिते
ध्रञ्जिताः
तृतीया
ध्रञ्जितया
ध्रञ्जिताभ्याम्
ध्रञ्जिताभिः
चतुर्थी
ध्रञ्जितायै
ध्रञ्जिताभ्याम्
ध्रञ्जिताभ्यः
पञ्चमी
ध्रञ्जितायाः
ध्रञ्जिताभ्याम्
ध्रञ्जिताभ्यः
षष्ठी
ध्रञ्जितायाः
ध्रञ्जितयोः
ध्रञ्जितानाम्
सप्तमी
ध्रञ्जितायाम्
ध्रञ्जितयोः
ध्रञ्जितासु


अन्याः