ध्यै धातुरूपाणि - ध्यै चिन्तायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्यायते
ध्यायेते
ध्यायन्ते
मध्यम
ध्यायसे
ध्यायेथे
ध्यायध्वे
उत्तम
ध्याये
ध्यायावहे
ध्यायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दध्ये
दध्याते
दध्यिरे
मध्यम
दध्यिषे
दध्याथे
दध्यिढ्वे / दध्यिध्वे
उत्तम
दध्ये
दध्यिवहे
दध्यिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्यायिता / ध्याता
ध्यायितारौ / ध्यातारौ
ध्यायितारः / ध्यातारः
मध्यम
ध्यायितासे / ध्यातासे
ध्यायितासाथे / ध्यातासाथे
ध्यायिताध्वे / ध्याताध्वे
उत्तम
ध्यायिताहे / ध्याताहे
ध्यायितास्वहे / ध्यातास्वहे
ध्यायितास्महे / ध्यातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्यायिष्यते / ध्यास्यते
ध्यायिष्येते / ध्यास्येते
ध्यायिष्यन्ते / ध्यास्यन्ते
मध्यम
ध्यायिष्यसे / ध्यास्यसे
ध्यायिष्येथे / ध्यास्येथे
ध्यायिष्यध्वे / ध्यास्यध्वे
उत्तम
ध्यायिष्ये / ध्यास्ये
ध्यायिष्यावहे / ध्यास्यावहे
ध्यायिष्यामहे / ध्यास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्यायताम्
ध्यायेताम्
ध्यायन्ताम्
मध्यम
ध्यायस्व
ध्यायेथाम्
ध्यायध्वम्
उत्तम
ध्यायै
ध्यायावहै
ध्यायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यायत
अध्यायेताम्
अध्यायन्त
मध्यम
अध्यायथाः
अध्यायेथाम्
अध्यायध्वम्
उत्तम
अध्याये
अध्यायावहि
अध्यायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ध्यायेत
ध्यायेयाताम्
ध्यायेरन्
मध्यम
ध्यायेथाः
ध्यायेयाथाम्
ध्यायेध्वम्
उत्तम
ध्यायेय
ध्यायेवहि
ध्यायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ध्यायिषीष्ट / ध्येषीष्ट / ध्यासीष्ट
ध्यायिषीयास्ताम् / ध्येषीयास्ताम् / ध्यासीयास्ताम्
ध्यायिषीरन् / ध्येषीरन् / ध्यासीरन्
मध्यम
ध्यायिषीष्ठाः / ध्येषीष्ठाः / ध्यासीष्ठाः
ध्यायिषीयास्थाम् / ध्येषीयास्थाम् / ध्यासीयास्थाम्
ध्यायिषीढ्वम् / ध्यायिषीध्वम् / ध्येषीढ्वम् / ध्यासीध्वम्
उत्तम
ध्यायिषीय / ध्येषीय / ध्यासीय
ध्यायिषीवहि / ध्येषीवहि / ध्यासीवहि
ध्यायिषीमहि / ध्येषीमहि / ध्यासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यायि
अध्यायिषाताम् / अध्यासाताम्
अध्यायिषत / अध्यासत
मध्यम
अध्यायिष्ठाः / अध्यास्थाः
अध्यायिषाथाम् / अध्यासाथाम्
अध्यायिढ्वम् / अध्यायिध्वम् / अध्याध्वम्
उत्तम
अध्यायिषि / अध्यासि
अध्यायिष्वहि / अध्यास्वहि
अध्यायिष्महि / अध्यास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यायिष्यत / अध्यास्यत
अध्यायिष्येताम् / अध्यास्येताम्
अध्यायिष्यन्त / अध्यास्यन्त
मध्यम
अध्यायिष्यथाः / अध्यास्यथाः
अध्यायिष्येथाम् / अध्यास्येथाम्
अध्यायिष्यध्वम् / अध्यास्यध्वम्
उत्तम
अध्यायिष्ये / अध्यास्ये
अध्यायिष्यावहि / अध्यास्यावहि
अध्यायिष्यामहि / अध्यास्यामहि