ध्मा धातुरूपाणि - ध्मा शब्दाग्निसंयोगयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्मायते
ध्मायेते
ध्मायन्ते
मध्यम
ध्मायसे
ध्मायेथे
ध्मायध्वे
उत्तम
ध्माये
ध्मायावहे
ध्मायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दध्मे
दध्माते
दध्मिरे
मध्यम
दध्मिषे
दध्माथे
दध्मिध्वे
उत्तम
दध्मे
दध्मिवहे
दध्मिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्मायिता / ध्माता
ध्मायितारौ / ध्मातारौ
ध्मायितारः / ध्मातारः
मध्यम
ध्मायितासे / ध्मातासे
ध्मायितासाथे / ध्मातासाथे
ध्मायिताध्वे / ध्माताध्वे
उत्तम
ध्मायिताहे / ध्माताहे
ध्मायितास्वहे / ध्मातास्वहे
ध्मायितास्महे / ध्मातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्मायिष्यते / ध्मास्यते
ध्मायिष्येते / ध्मास्येते
ध्मायिष्यन्ते / ध्मास्यन्ते
मध्यम
ध्मायिष्यसे / ध्मास्यसे
ध्मायिष्येथे / ध्मास्येथे
ध्मायिष्यध्वे / ध्मास्यध्वे
उत्तम
ध्मायिष्ये / ध्मास्ये
ध्मायिष्यावहे / ध्मास्यावहे
ध्मायिष्यामहे / ध्मास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्मायताम्
ध्मायेताम्
ध्मायन्ताम्
मध्यम
ध्मायस्व
ध्मायेथाम्
ध्मायध्वम्
उत्तम
ध्मायै
ध्मायावहै
ध्मायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्मायत
अध्मायेताम्
अध्मायन्त
मध्यम
अध्मायथाः
अध्मायेथाम्
अध्मायध्वम्
उत्तम
अध्माये
अध्मायावहि
अध्मायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ध्मायेत
ध्मायेयाताम्
ध्मायेरन्
मध्यम
ध्मायेथाः
ध्मायेयाथाम्
ध्मायेध्वम्
उत्तम
ध्मायेय
ध्मायेवहि
ध्मायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ध्मायिषीष्ट / ध्मेषीष्ट / ध्मासीष्ट
ध्मायिषीयास्ताम् / ध्मेषीयास्ताम् / ध्मासीयास्ताम्
ध्मायिषीरन् / ध्मेषीरन् / ध्मासीरन्
मध्यम
ध्मायिषीष्ठाः / ध्मेषीष्ठाः / ध्मासीष्ठाः
ध्मायिषीयास्थाम् / ध्मेषीयास्थाम् / ध्मासीयास्थाम्
ध्मायिषीढ्वम् / ध्मायिषीध्वम् / ध्मेषीढ्वम् / ध्मासीध्वम्
उत्तम
ध्मायिषीय / ध्मेषीय / ध्मासीय
ध्मायिषीवहि / ध्मेषीवहि / ध्मासीवहि
ध्मायिषीमहि / ध्मेषीमहि / ध्मासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्मायि
अध्मायिषाताम् / अध्मासाताम्
अध्मायिषत / अध्मासत
मध्यम
अध्मायिष्ठाः / अध्मास्थाः
अध्मायिषाथाम् / अध्मासाथाम्
अध्मायिढ्वम् / अध्मायिध्वम् / अध्माध्वम्
उत्तम
अध्मायिषि / अध्मासि
अध्मायिष्वहि / अध्मास्वहि
अध्मायिष्महि / अध्मास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्मायिष्यत / अध्मास्यत
अध्मायिष्येताम् / अध्मास्येताम्
अध्मायिष्यन्त / अध्मास्यन्त
मध्यम
अध्मायिष्यथाः / अध्मास्यथाः
अध्मायिष्येथाम् / अध्मास्येथाम्
अध्मायिष्यध्वम् / अध्मास्यध्वम्
उत्तम
अध्मायिष्ये / अध्मास्ये
अध्मायिष्यावहि / अध्मास्यावहि
अध्मायिष्यामहि / अध्मास्यामहि