धेपमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धेपमाना
धेपमाने
धेपमानाः
सम्बोधन
धेपमाने
धेपमाने
धेपमानाः
द्वितीया
धेपमानाम्
धेपमाने
धेपमानाः
तृतीया
धेपमानया
धेपमानाभ्याम्
धेपमानाभिः
चतुर्थी
धेपमानायै
धेपमानाभ्याम्
धेपमानाभ्यः
पञ्चमी
धेपमानायाः
धेपमानाभ्याम्
धेपमानाभ्यः
षष्ठी
धेपमानायाः
धेपमानयोः
धेपमानानाम्
सप्तमी
धेपमानायाम्
धेपमानयोः
धेपमानासु
 
एक
द्वि
बहु
प्रथमा
धेपमाना
धेपमाने
धेपमानाः
सम्बोधन
धेपमाने
धेपमाने
धेपमानाः
द्वितीया
धेपमानाम्
धेपमाने
धेपमानाः
तृतीया
धेपमानया
धेपमानाभ्याम्
धेपमानाभिः
चतुर्थी
धेपमानायै
धेपमानाभ्याम्
धेपमानाभ्यः
पञ्चमी
धेपमानायाः
धेपमानाभ्याम्
धेपमानाभ्यः
षष्ठी
धेपमानायाः
धेपमानयोः
धेपमानानाम्
सप्तमी
धेपमानायाम्
धेपमानयोः
धेपमानासु


अन्याः