धॄ धातुरूपाणि - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
धृणाति
धृणीतः
धृणन्ति
मध्यम
धृणासि
धृणीथः
धृणीथ
उत्तम
धृणामि
धृणीवः
धृणीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दधार
दधरतुः
दधरुः
मध्यम
दधरिथ
दधरथुः
दधर
उत्तम
दधर / दधार
दधरिव
दधरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
धरीता / धरिता
धरीतारौ / धरितारौ
धरीतारः / धरितारः
मध्यम
धरीतासि / धरितासि
धरीतास्थः / धरितास्थः
धरीतास्थ / धरितास्थ
उत्तम
धरीतास्मि / धरितास्मि
धरीतास्वः / धरितास्वः
धरीतास्मः / धरितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
धरीष्यति / धरिष्यति
धरीष्यतः / धरिष्यतः
धरीष्यन्ति / धरिष्यन्ति
मध्यम
धरीष्यसि / धरिष्यसि
धरीष्यथः / धरिष्यथः
धरीष्यथ / धरिष्यथ
उत्तम
धरीष्यामि / धरिष्यामि
धरीष्यावः / धरिष्यावः
धरीष्यामः / धरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
धृणीतात् / धृणीताद् / धृणातु
धृणीताम्
धृणन्तु
मध्यम
धृणीतात् / धृणीताद् / धृणीहि
धृणीतम्
धृणीत
उत्तम
धृणानि
धृणाव
धृणाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधृणात् / अधृणाद्
अधृणीताम्
अधृणन्
मध्यम
अधृणाः
अधृणीतम्
अधृणीत
उत्तम
अधृणाम्
अधृणीव
अधृणीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धृणीयात् / धृणीयाद्
धृणीयाताम्
धृणीयुः
मध्यम
धृणीयाः
धृणीयातम्
धृणीयात
उत्तम
धृणीयाम्
धृणीयाव
धृणीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धीर्यात् / धीर्याद्
धीर्यास्ताम्
धीर्यासुः
मध्यम
धीर्याः
धीर्यास्तम्
धीर्यास्त
उत्तम
धीर्यासम्
धीर्यास्व
धीर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधारीत् / अधारीद्
अधारिष्टाम्
अधारिषुः
मध्यम
अधारीः
अधारिष्टम्
अधारिष्ट
उत्तम
अधारिषम्
अधारिष्व
अधारिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधरीष्यत् / अधरीष्यद् / अधरिष्यत् / अधरिष्यद्
अधरीष्यताम् / अधरिष्यताम्
अधरीष्यन् / अधरिष्यन्
मध्यम
अधरीष्यः / अधरिष्यः
अधरीष्यतम् / अधरिष्यतम्
अधरीष्यत / अधरिष्यत
उत्तम
अधरीष्यम् / अधरिष्यम्
अधरीष्याव / अधरिष्याव
अधरीष्याम / अधरिष्याम