धू धातुरूपाणि - धू विधूनने - तुदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
धूयते
धूयेते
धूयन्ते
मध्यम
धूयसे
धूयेथे
धूयध्वे
उत्तम
धूये
धूयावहे
धूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुधुवे
दुधुवाते
दुधुविरे
मध्यम
दुधुविषे
दुधुवाथे
दुधुविढ्वे / दुधुविध्वे
उत्तम
दुधुवे
दुधुविवहे
दुधुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
धाविता / धुविता
धावितारौ / धुवितारौ
धावितारः / धुवितारः
मध्यम
धावितासे / धुवितासे
धावितासाथे / धुवितासाथे
धाविताध्वे / धुविताध्वे
उत्तम
धाविताहे / धुविताहे
धावितास्वहे / धुवितास्वहे
धावितास्महे / धुवितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
धाविष्यते / धुविष्यते
धाविष्येते / धुविष्येते
धाविष्यन्ते / धुविष्यन्ते
मध्यम
धाविष्यसे / धुविष्यसे
धाविष्येथे / धुविष्येथे
धाविष्यध्वे / धुविष्यध्वे
उत्तम
धाविष्ये / धुविष्ये
धाविष्यावहे / धुविष्यावहे
धाविष्यामहे / धुविष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
धूयताम्
धूयेताम्
धूयन्ताम्
मध्यम
धूयस्व
धूयेथाम्
धूयध्वम्
उत्तम
धूयै
धूयावहै
धूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूयत
अधूयेताम्
अधूयन्त
मध्यम
अधूयथाः
अधूयेथाम्
अधूयध्वम्
उत्तम
अधूये
अधूयावहि
अधूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूयेत
धूयेयाताम्
धूयेरन्
मध्यम
धूयेथाः
धूयेयाथाम्
धूयेध्वम्
उत्तम
धूयेय
धूयेवहि
धूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धाविषीष्ट / धुविषीष्ट
धाविषीयास्ताम् / धुविषीयास्ताम्
धाविषीरन् / धुविषीरन्
मध्यम
धाविषीष्ठाः / धुविषीष्ठाः
धाविषीयास्थाम् / धुविषीयास्थाम्
धाविषीढ्वम् / धाविषीध्वम् / धुविषीढ्वम् / धुविषीध्वम्
उत्तम
धाविषीय / धुविषीय
धाविषीवहि / धुविषीवहि
धाविषीमहि / धुविषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधावि
अधाविषाताम् / अधुविषाताम्
अधाविषत / अधुविषत
मध्यम
अधाविष्ठाः / अधुविष्ठाः
अधाविषाथाम् / अधुविषाथाम्
अधाविढ्वम् / अधाविध्वम् / अधुविढ्वम् / अधुविध्वम्
उत्तम
अधाविषि / अधुविषि
अधाविष्वहि / अधुविष्वहि
अधाविष्महि / अधुविष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधाविष्यत / अधुविष्यत
अधाविष्येताम् / अधुविष्येताम्
अधाविष्यन्त / अधुविष्यन्त
मध्यम
अधाविष्यथाः / अधुविष्यथाः
अधाविष्येथाम् / अधुविष्येथाम्
अधाविष्यध्वम् / अधुविष्यध्वम्
उत्तम
अधाविष्ये / अधुविष्ये
अधाविष्यावहि / अधुविष्यावहि
अधाविष्यामहि / अधुविष्यामहि