धूषणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूषणीयम्
धूषणीये
धूषणीयानि
सम्बोधन
धूषणीय
धूषणीये
धूषणीयानि
द्वितीया
धूषणीयम्
धूषणीये
धूषणीयानि
तृतीया
धूषणीयेन
धूषणीयाभ्याम्
धूषणीयैः
चतुर्थी
धूषणीयाय
धूषणीयाभ्याम्
धूषणीयेभ्यः
पञ्चमी
धूषणीयात् / धूषणीयाद्
धूषणीयाभ्याम्
धूषणीयेभ्यः
षष्ठी
धूषणीयस्य
धूषणीययोः
धूषणीयानाम्
सप्तमी
धूषणीये
धूषणीययोः
धूषणीयेषु
 
एक
द्वि
बहु
प्रथमा
धूषणीयम्
धूषणीये
धूषणीयानि
सम्बोधन
धूषणीय
धूषणीये
धूषणीयानि
द्वितीया
धूषणीयम्
धूषणीये
धूषणीयानि
तृतीया
धूषणीयेन
धूषणीयाभ्याम्
धूषणीयैः
चतुर्थी
धूषणीयाय
धूषणीयाभ्याम्
धूषणीयेभ्यः
पञ्चमी
धूषणीयात् / धूषणीयाद्
धूषणीयाभ्याम्
धूषणीयेभ्यः
षष्ठी
धूषणीयस्य
धूषणीययोः
धूषणीयानाम्
सप्तमी
धूषणीये
धूषणीययोः
धूषणीयेषु


अन्याः