धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
धूश्यते
धूश्येते
धूश्यन्ते
मध्यम
धूश्यसे
धूश्येथे
धूश्यध्वे
उत्तम
धूश्ये
धूश्यावहे
धूश्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूवे / धूशयांबभूवे / धूशयामाहे
धूशयाञ्चक्राते / धूशयांचक्राते / धूशयाम्बभूवाते / धूशयांबभूवाते / धूशयामासाते
धूशयाञ्चक्रिरे / धूशयांचक्रिरे / धूशयाम्बभूविरे / धूशयांबभूविरे / धूशयामासिरे
मध्यम
धूशयाञ्चकृषे / धूशयांचकृषे / धूशयाम्बभूविषे / धूशयांबभूविषे / धूशयामासिषे
धूशयाञ्चक्राथे / धूशयांचक्राथे / धूशयाम्बभूवाथे / धूशयांबभूवाथे / धूशयामासाथे
धूशयाञ्चकृढ्वे / धूशयांचकृढ्वे / धूशयाम्बभूविध्वे / धूशयांबभूविध्वे / धूशयाम्बभूविढ्वे / धूशयांबभूविढ्वे / धूशयामासिध्वे
उत्तम
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूवे / धूशयांबभूवे / धूशयामाहे
धूशयाञ्चकृवहे / धूशयांचकृवहे / धूशयाम्बभूविवहे / धूशयांबभूविवहे / धूशयामासिवहे
धूशयाञ्चकृमहे / धूशयांचकृमहे / धूशयाम्बभूविमहे / धूशयांबभूविमहे / धूशयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
धूशिता / धूशयिता
धूशितारौ / धूशयितारौ
धूशितारः / धूशयितारः
मध्यम
धूशितासे / धूशयितासे
धूशितासाथे / धूशयितासाथे
धूशिताध्वे / धूशयिताध्वे
उत्तम
धूशिताहे / धूशयिताहे
धूशितास्वहे / धूशयितास्वहे
धूशितास्महे / धूशयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
धूशिष्यते / धूशयिष्यते
धूशिष्येते / धूशयिष्येते
धूशिष्यन्ते / धूशयिष्यन्ते
मध्यम
धूशिष्यसे / धूशयिष्यसे
धूशिष्येथे / धूशयिष्येथे
धूशिष्यध्वे / धूशयिष्यध्वे
उत्तम
धूशिष्ये / धूशयिष्ये
धूशिष्यावहे / धूशयिष्यावहे
धूशिष्यामहे / धूशयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
धूश्यताम्
धूश्येताम्
धूश्यन्ताम्
मध्यम
धूश्यस्व
धूश्येथाम्
धूश्यध्वम्
उत्तम
धूश्यै
धूश्यावहै
धूश्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूश्यत
अधूश्येताम्
अधूश्यन्त
मध्यम
अधूश्यथाः
अधूश्येथाम्
अधूश्यध्वम्
उत्तम
अधूश्ये
अधूश्यावहि
अधूश्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूश्येत
धूश्येयाताम्
धूश्येरन्
मध्यम
धूश्येथाः
धूश्येयाथाम्
धूश्येध्वम्
उत्तम
धूश्येय
धूश्येवहि
धूश्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूशिषीष्ट / धूशयिषीष्ट
धूशिषीयास्ताम् / धूशयिषीयास्ताम्
धूशिषीरन् / धूशयिषीरन्
मध्यम
धूशिषीष्ठाः / धूशयिषीष्ठाः
धूशिषीयास्थाम् / धूशयिषीयास्थाम्
धूशिषीध्वम् / धूशयिषीढ्वम् / धूशयिषीध्वम्
उत्तम
धूशिषीय / धूशयिषीय
धूशिषीवहि / धूशयिषीवहि
धूशिषीमहि / धूशयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूशि
अधूशिषाताम् / अधूशयिषाताम्
अधूशिषत / अधूशयिषत
मध्यम
अधूशिष्ठाः / अधूशयिष्ठाः
अधूशिषाथाम् / अधूशयिषाथाम्
अधूशिढ्वम् / अधूशयिढ्वम् / अधूशयिध्वम्
उत्तम
अधूशिषि / अधूशयिषि
अधूशिष्वहि / अधूशयिष्वहि
अधूशिष्महि / अधूशयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूशिष्यत / अधूशयिष्यत
अधूशिष्येताम् / अधूशयिष्येताम्
अधूशिष्यन्त / अधूशयिष्यन्त
मध्यम
अधूशिष्यथाः / अधूशयिष्यथाः
अधूशिष्येथाम् / अधूशयिष्येथाम्
अधूशिष्यध्वम् / अधूशयिष्यध्वम्
उत्तम
अधूशिष्ये / अधूशयिष्ये
अधूशिष्यावहि / अधूशयिष्यावहि
अधूशिष्यामहि / अधूशयिष्यामहि