धूर्तत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूर्तत्वम्
धूर्तत्वे
धूर्तत्वानि
सम्बोधन
धूर्तत्व
धूर्तत्वे
धूर्तत्वानि
द्वितीया
धूर्तत्वम्
धूर्तत्वे
धूर्तत्वानि
तृतीया
धूर्तत्वेन
धूर्तत्वाभ्याम्
धूर्तत्वैः
चतुर्थी
धूर्तत्वाय
धूर्तत्वाभ्याम्
धूर्तत्वेभ्यः
पञ्चमी
धूर्तत्वात् / धूर्तत्वाद्
धूर्तत्वाभ्याम्
धूर्तत्वेभ्यः
षष्ठी
धूर्तत्वस्य
धूर्तत्वयोः
धूर्तत्वानाम्
सप्तमी
धूर्तत्वे
धूर्तत्वयोः
धूर्तत्वेषु
 
एक
द्वि
बहु
प्रथमा
धूर्तत्वम्
धूर्तत्वे
धूर्तत्वानि
सम्बोधन
धूर्तत्व
धूर्तत्वे
धूर्तत्वानि
द्वितीया
धूर्तत्वम्
धूर्तत्वे
धूर्तत्वानि
तृतीया
धूर्तत्वेन
धूर्तत्वाभ्याम्
धूर्तत्वैः
चतुर्थी
धूर्तत्वाय
धूर्तत्वाभ्याम्
धूर्तत्वेभ्यः
पञ्चमी
धूर्तत्वात् / धूर्तत्वाद्
धूर्तत्वाभ्याम्
धूर्तत्वेभ्यः
षष्ठी
धूर्तत्वस्य
धूर्तत्वयोः
धूर्तत्वानाम्
सप्तमी
धूर्तत्वे
धूर्तत्वयोः
धूर्तत्वेषु