धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
धूपाय्यते
धूपाय्येते
धूपाय्यन्ते
मध्यम
धूपाय्यसे
धूपाय्येथे
धूपाय्यध्वे
उत्तम
धूपाय्ये
धूपाय्यावहे
धूपाय्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
धूपायाञ्चक्रे / धूपायांचक्रे / धूपायाम्बभूवे / धूपायांबभूवे / धूपायामाहे / दुधूपे
धूपायाञ्चक्राते / धूपायांचक्राते / धूपायाम्बभूवाते / धूपायांबभूवाते / धूपायामासाते / दुधूपाते
धूपायाञ्चक्रिरे / धूपायांचक्रिरे / धूपायाम्बभूविरे / धूपायांबभूविरे / धूपायामासिरे / दुधूपिरे
मध्यम
धूपायाञ्चकृषे / धूपायांचकृषे / धूपायाम्बभूविषे / धूपायांबभूविषे / धूपायामासिषे / दुधूपिषे
धूपायाञ्चक्राथे / धूपायांचक्राथे / धूपायाम्बभूवाथे / धूपायांबभूवाथे / धूपायामासाथे / दुधूपाथे
धूपायाञ्चकृढ्वे / धूपायांचकृढ्वे / धूपायाम्बभूविध्वे / धूपायांबभूविध्वे / धूपायाम्बभूविढ्वे / धूपायांबभूविढ्वे / धूपायामासिध्वे / दुधूपिध्वे
उत्तम
धूपायाञ्चक्रे / धूपायांचक्रे / धूपायाम्बभूवे / धूपायांबभूवे / धूपायामाहे / दुधूपे
धूपायाञ्चकृवहे / धूपायांचकृवहे / धूपायाम्बभूविवहे / धूपायांबभूविवहे / धूपायामासिवहे / दुधूपिवहे
धूपायाञ्चकृमहे / धूपायांचकृमहे / धूपायाम्बभूविमहे / धूपायांबभूविमहे / धूपायामासिमहे / दुधूपिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
धूपायिता / धूपिता
धूपायितारौ / धूपितारौ
धूपायितारः / धूपितारः
मध्यम
धूपायितासे / धूपितासे
धूपायितासाथे / धूपितासाथे
धूपायिताध्वे / धूपिताध्वे
उत्तम
धूपायिताहे / धूपिताहे
धूपायितास्वहे / धूपितास्वहे
धूपायितास्महे / धूपितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
धूपायिष्यते / धूपिष्यते
धूपायिष्येते / धूपिष्येते
धूपायिष्यन्ते / धूपिष्यन्ते
मध्यम
धूपायिष्यसे / धूपिष्यसे
धूपायिष्येथे / धूपिष्येथे
धूपायिष्यध्वे / धूपिष्यध्वे
उत्तम
धूपायिष्ये / धूपिष्ये
धूपायिष्यावहे / धूपिष्यावहे
धूपायिष्यामहे / धूपिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
धूपाय्यताम्
धूपाय्येताम्
धूपाय्यन्ताम्
मध्यम
धूपाय्यस्व
धूपाय्येथाम्
धूपाय्यध्वम्
उत्तम
धूपाय्यै
धूपाय्यावहै
धूपाय्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूपाय्यत
अधूपाय्येताम्
अधूपाय्यन्त
मध्यम
अधूपाय्यथाः
अधूपाय्येथाम्
अधूपाय्यध्वम्
उत्तम
अधूपाय्ये
अधूपाय्यावहि
अधूपाय्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूपाय्येत
धूपाय्येयाताम्
धूपाय्येरन्
मध्यम
धूपाय्येथाः
धूपाय्येयाथाम्
धूपाय्येध्वम्
उत्तम
धूपाय्येय
धूपाय्येवहि
धूपाय्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूपायिषीष्ट / धूपिषीष्ट
धूपायिषीयास्ताम् / धूपिषीयास्ताम्
धूपायिषीरन् / धूपिषीरन्
मध्यम
धूपायिषीष्ठाः / धूपिषीष्ठाः
धूपायिषीयास्थाम् / धूपिषीयास्थाम्
धूपायिषीढ्वम् / धूपायिषीध्वम् / धूपिषीध्वम्
उत्तम
धूपायिषीय / धूपिषीय
धूपायिषीवहि / धूपिषीवहि
धूपायिषीमहि / धूपिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूपायि / अधूपि
अधूपायिषाताम् / अधूपिषाताम्
अधूपायिषत / अधूपिषत
मध्यम
अधूपायिष्ठाः / अधूपिष्ठाः
अधूपायिषाथाम् / अधूपिषाथाम्
अधूपायिढ्वम् / अधूपायिध्वम् / अधूपिढ्वम्
उत्तम
अधूपायिषि / अधूपिषि
अधूपायिष्वहि / अधूपिष्वहि
अधूपायिष्महि / अधूपिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूपायिष्यत / अधूपिष्यत
अधूपायिष्येताम् / अधूपिष्येताम्
अधूपायिष्यन्त / अधूपिष्यन्त
मध्यम
अधूपायिष्यथाः / अधूपिष्यथाः
अधूपायिष्येथाम् / अधूपिष्येथाम्
अधूपायिष्यध्वम् / अधूपिष्यध्वम्
उत्तम
अधूपायिष्ये / अधूपिष्ये
अधूपायिष्यावहि / अधूपिष्यावहि
अधूपायिष्यामहि / अधूपिष्यामहि