धूपायिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूपायिता
धूपायिते
धूपायिताः
सम्बोधन
धूपायिते
धूपायिते
धूपायिताः
द्वितीया
धूपायिताम्
धूपायिते
धूपायिताः
तृतीया
धूपायितया
धूपायिताभ्याम्
धूपायिताभिः
चतुर्थी
धूपायितायै
धूपायिताभ्याम्
धूपायिताभ्यः
पञ्चमी
धूपायितायाः
धूपायिताभ्याम्
धूपायिताभ्यः
षष्ठी
धूपायितायाः
धूपायितयोः
धूपायितानाम्
सप्तमी
धूपायितायाम्
धूपायितयोः
धूपायितासु
 
एक
द्वि
बहु
प्रथमा
धूपायिता
धूपायिते
धूपायिताः
सम्बोधन
धूपायिते
धूपायिते
धूपायिताः
द्वितीया
धूपायिताम्
धूपायिते
धूपायिताः
तृतीया
धूपायितया
धूपायिताभ्याम्
धूपायिताभिः
चतुर्थी
धूपायितायै
धूपायिताभ्याम्
धूपायिताभ्यः
पञ्चमी
धूपायितायाः
धूपायिताभ्याम्
धूपायिताभ्यः
षष्ठी
धूपायितायाः
धूपायितयोः
धूपायितानाम्
सप्तमी
धूपायितायाम्
धूपायितयोः
धूपायितासु


अन्याः