धुवकवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धुवकवत् / धुवकवद्
धुवकवती
धुवकवन्ति
सम्बोधन
धुवकवत् / धुवकवद्
धुवकवती
धुवकवन्ति
द्वितीया
धुवकवत् / धुवकवद्
धुवकवती
धुवकवन्ति
तृतीया
धुवकवता
धुवकवद्भ्याम्
धुवकवद्भिः
चतुर्थी
धुवकवते
धुवकवद्भ्याम्
धुवकवद्भ्यः
पञ्चमी
धुवकवतः
धुवकवद्भ्याम्
धुवकवद्भ्यः
षष्ठी
धुवकवतः
धुवकवतोः
धुवकवताम्
सप्तमी
धुवकवति
धुवकवतोः
धुवकवत्सु
 
एक
द्वि
बहु
प्रथमा
धुवकवत् / धुवकवद्
धुवकवती
धुवकवन्ति
सम्बोधन
धुवकवत् / धुवकवद्
धुवकवती
धुवकवन्ति
द्वितीया
धुवकवत् / धुवकवद्
धुवकवती
धुवकवन्ति
तृतीया
धुवकवता
धुवकवद्भ्याम्
धुवकवद्भिः
चतुर्थी
धुवकवते
धुवकवद्भ्याम्
धुवकवद्भ्यः
पञ्चमी
धुवकवतः
धुवकवद्भ्याम्
धुवकवद्भ्यः
षष्ठी
धुवकवतः
धुवकवतोः
धुवकवताम्
सप्तमी
धुवकवति
धुवकवतोः
धुवकवत्सु


अन्याः