धित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धितम्
धिते
धितानि
सम्बोधन
धित
धिते
धितानि
द्वितीया
धितम्
धिते
धितानि
तृतीया
धितेन
धिताभ्याम्
धितैः
चतुर्थी
धिताय
धिताभ्याम्
धितेभ्यः
पञ्चमी
धितात् / धिताद्
धिताभ्याम्
धितेभ्यः
षष्ठी
धितस्य
धितयोः
धितानाम्
सप्तमी
धिते
धितयोः
धितेषु
 
एक
द्वि
बहु
प्रथमा
धितम्
धिते
धितानि
सम्बोधन
धित
धिते
धितानि
द्वितीया
धितम्
धिते
धितानि
तृतीया
धितेन
धिताभ्याम्
धितैः
चतुर्थी
धिताय
धिताभ्याम्
धितेभ्यः
पञ्चमी
धितात् / धिताद्
धिताभ्याम्
धितेभ्यः
षष्ठी
धितस्य
धितयोः
धितानाम्
सप्तमी
धिते
धितयोः
धितेषु


अन्याः