धावितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धावितव्यम्
धावितव्ये
धावितव्यानि
सम्बोधन
धावितव्य
धावितव्ये
धावितव्यानि
द्वितीया
धावितव्यम्
धावितव्ये
धावितव्यानि
तृतीया
धावितव्येन
धावितव्याभ्याम्
धावितव्यैः
चतुर्थी
धावितव्याय
धावितव्याभ्याम्
धावितव्येभ्यः
पञ्चमी
धावितव्यात् / धावितव्याद्
धावितव्याभ्याम्
धावितव्येभ्यः
षष्ठी
धावितव्यस्य
धावितव्ययोः
धावितव्यानाम्
सप्तमी
धावितव्ये
धावितव्ययोः
धावितव्येषु
 
एक
द्वि
बहु
प्रथमा
धावितव्यम्
धावितव्ये
धावितव्यानि
सम्बोधन
धावितव्य
धावितव्ये
धावितव्यानि
द्वितीया
धावितव्यम्
धावितव्ये
धावितव्यानि
तृतीया
धावितव्येन
धावितव्याभ्याम्
धावितव्यैः
चतुर्थी
धावितव्याय
धावितव्याभ्याम्
धावितव्येभ्यः
पञ्चमी
धावितव्यात् / धावितव्याद्
धावितव्याभ्याम्
धावितव्येभ्यः
षष्ठी
धावितव्यस्य
धावितव्ययोः
धावितव्यानाम्
सप्तमी
धावितव्ये
धावितव्ययोः
धावितव्येषु


अन्याः