धानुर्दण्डिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धानुर्दण्डिकी
धानुर्दण्डिक्यौ
धानुर्दण्डिक्यः
सम्बोधन
धानुर्दण्डिकि
धानुर्दण्डिक्यौ
धानुर्दण्डिक्यः
द्वितीया
धानुर्दण्डिकीम्
धानुर्दण्डिक्यौ
धानुर्दण्डिकीः
तृतीया
धानुर्दण्डिक्या
धानुर्दण्डिकीभ्याम्
धानुर्दण्डिकीभिः
चतुर्थी
धानुर्दण्डिक्यै
धानुर्दण्डिकीभ्याम्
धानुर्दण्डिकीभ्यः
पञ्चमी
धानुर्दण्डिक्याः
धानुर्दण्डिकीभ्याम्
धानुर्दण्डिकीभ्यः
षष्ठी
धानुर्दण्डिक्याः
धानुर्दण्डिक्योः
धानुर्दण्डिकीनाम्
सप्तमी
धानुर्दण्डिक्याम्
धानुर्दण्डिक्योः
धानुर्दण्डिकीषु
 
एक
द्वि
बहु
प्रथमा
धानुर्दण्डिकी
धानुर्दण्डिक्यौ
धानुर्दण्डिक्यः
सम्बोधन
धानुर्दण्डिकि
धानुर्दण्डिक्यौ
धानुर्दण्डिक्यः
द्वितीया
धानुर्दण्डिकीम्
धानुर्दण्डिक्यौ
धानुर्दण्डिकीः
तृतीया
धानुर्दण्डिक्या
धानुर्दण्डिकीभ्याम्
धानुर्दण्डिकीभिः
चतुर्थी
धानुर्दण्डिक्यै
धानुर्दण्डिकीभ्याम्
धानुर्दण्डिकीभ्यः
पञ्चमी
धानुर्दण्डिक्याः
धानुर्दण्डिकीभ्याम्
धानुर्दण्डिकीभ्यः
षष्ठी
धानुर्दण्डिक्याः
धानुर्दण्डिक्योः
धानुर्दण्डिकीनाम्
सप्तमी
धानुर्दण्डिक्याम्
धानुर्दण्डिक्योः
धानुर्दण्डिकीषु


अन्याः