धातव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धातव्या
धातव्ये
धातव्याः
सम्बोधन
धातव्ये
धातव्ये
धातव्याः
द्वितीया
धातव्याम्
धातव्ये
धातव्याः
तृतीया
धातव्यया
धातव्याभ्याम्
धातव्याभिः
चतुर्थी
धातव्यायै
धातव्याभ्याम्
धातव्याभ्यः
पञ्चमी
धातव्यायाः
धातव्याभ्याम्
धातव्याभ्यः
षष्ठी
धातव्यायाः
धातव्ययोः
धातव्यानाम्
सप्तमी
धातव्यायाम्
धातव्ययोः
धातव्यासु
 
एक
द्वि
बहु
प्रथमा
धातव्या
धातव्ये
धातव्याः
सम्बोधन
धातव्ये
धातव्ये
धातव्याः
द्वितीया
धातव्याम्
धातव्ये
धातव्याः
तृतीया
धातव्यया
धातव्याभ्याम्
धातव्याभिः
चतुर्थी
धातव्यायै
धातव्याभ्याम्
धातव्याभ्यः
पञ्चमी
धातव्यायाः
धातव्याभ्याम्
धातव्याभ्यः
षष्ठी
धातव्यायाः
धातव्ययोः
धातव्यानाम्
सप्तमी
धातव्यायाम्
धातव्ययोः
धातव्यासु


अन्याः