धणित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धणितम्
धणिते
धणितानि
सम्बोधन
धणित
धणिते
धणितानि
द्वितीया
धणितम्
धणिते
धणितानि
तृतीया
धणितेन
धणिताभ्याम्
धणितैः
चतुर्थी
धणिताय
धणिताभ्याम्
धणितेभ्यः
पञ्चमी
धणितात् / धणिताद्
धणिताभ्याम्
धणितेभ्यः
षष्ठी
धणितस्य
धणितयोः
धणितानाम्
सप्तमी
धणिते
धणितयोः
धणितेषु
 
एक
द्वि
बहु
प्रथमा
धणितम्
धणिते
धणितानि
सम्बोधन
धणित
धणिते
धणितानि
द्वितीया
धणितम्
धणिते
धणितानि
तृतीया
धणितेन
धणिताभ्याम्
धणितैः
चतुर्थी
धणिताय
धणिताभ्याम्
धणितेभ्यः
पञ्चमी
धणितात् / धणिताद्
धणिताभ्याम्
धणितेभ्यः
षष्ठी
धणितस्य
धणितयोः
धणितानाम्
सप्तमी
धणिते
धणितयोः
धणितेषु


अन्याः