द्वैगुणिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वैगुणिकी
द्वैगुणिक्यौ
द्वैगुणिक्यः
सम्बोधन
द्वैगुणिकि
द्वैगुणिक्यौ
द्वैगुणिक्यः
द्वितीया
द्वैगुणिकीम्
द्वैगुणिक्यौ
द्वैगुणिकीः
तृतीया
द्वैगुणिक्या
द्वैगुणिकीभ्याम्
द्वैगुणिकीभिः
चतुर्थी
द्वैगुणिक्यै
द्वैगुणिकीभ्याम्
द्वैगुणिकीभ्यः
पञ्चमी
द्वैगुणिक्याः
द्वैगुणिकीभ्याम्
द्वैगुणिकीभ्यः
षष्ठी
द्वैगुणिक्याः
द्वैगुणिक्योः
द्वैगुणिकीनाम्
सप्तमी
द्वैगुणिक्याम्
द्वैगुणिक्योः
द्वैगुणिकीषु
 
एक
द्वि
बहु
प्रथमा
द्वैगुणिकी
द्वैगुणिक्यौ
द्वैगुणिक्यः
सम्बोधन
द्वैगुणिकि
द्वैगुणिक्यौ
द्वैगुणिक्यः
द्वितीया
द्वैगुणिकीम्
द्वैगुणिक्यौ
द्वैगुणिकीः
तृतीया
द्वैगुणिक्या
द्वैगुणिकीभ्याम्
द्वैगुणिकीभिः
चतुर्थी
द्वैगुणिक्यै
द्वैगुणिकीभ्याम्
द्वैगुणिकीभ्यः
पञ्चमी
द्वैगुणिक्याः
द्वैगुणिकीभ्याम्
द्वैगुणिकीभ्यः
षष्ठी
द्वैगुणिक्याः
द्वैगुणिक्योः
द्वैगुणिकीनाम्
सप्तमी
द्वैगुणिक्याम्
द्वैगुणिक्योः
द्वैगुणिकीषु


अन्याः