द्वायहनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वायहनी
द्वायहन्यौ
द्वायहन्यः
सम्बोधन
द्वायहनि
द्वायहन्यौ
द्वायहन्यः
द्वितीया
द्वायहनीम्
द्वायहन्यौ
द्वायहनीः
तृतीया
द्वायहन्या
द्वायहनीभ्याम्
द्वायहनीभिः
चतुर्थी
द्वायहन्यै
द्वायहनीभ्याम्
द्वायहनीभ्यः
पञ्चमी
द्वायहन्याः
द्वायहनीभ्याम्
द्वायहनीभ्यः
षष्ठी
द्वायहन्याः
द्वायहन्योः
द्वायहनीनाम्
सप्तमी
द्वायहन्याम्
द्वायहन्योः
द्वायहनीषु
 
एक
द्वि
बहु
प्रथमा
द्वायहनी
द्वायहन्यौ
द्वायहन्यः
सम्बोधन
द्वायहनि
द्वायहन्यौ
द्वायहन्यः
द्वितीया
द्वायहनीम्
द्वायहन्यौ
द्वायहनीः
तृतीया
द्वायहन्या
द्वायहनीभ्याम्
द्वायहनीभिः
चतुर्थी
द्वायहन्यै
द्वायहनीभ्याम्
द्वायहनीभ्यः
पञ्चमी
द्वायहन्याः
द्वायहनीभ्याम्
द्वायहनीभ्यः
षष्ठी
द्वायहन्याः
द्वायहन्योः
द्वायहनीनाम्
सप्तमी
द्वायहन्याम्
द्वायहन्योः
द्वायहनीषु


अन्याः