द्रोहक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोहकम्
द्रोहके
द्रोहकाणि
सम्बोधन
द्रोहक
द्रोहके
द्रोहकाणि
द्वितीया
द्रोहकम्
द्रोहके
द्रोहकाणि
तृतीया
द्रोहकेण
द्रोहकाभ्याम्
द्रोहकैः
चतुर्थी
द्रोहकाय
द्रोहकाभ्याम्
द्रोहकेभ्यः
पञ्चमी
द्रोहकात् / द्रोहकाद्
द्रोहकाभ्याम्
द्रोहकेभ्यः
षष्ठी
द्रोहकस्य
द्रोहकयोः
द्रोहकाणाम्
सप्तमी
द्रोहके
द्रोहकयोः
द्रोहकेषु
 
एक
द्वि
बहु
प्रथमा
द्रोहकम्
द्रोहके
द्रोहकाणि
सम्बोधन
द्रोहक
द्रोहके
द्रोहकाणि
द्वितीया
द्रोहकम्
द्रोहके
द्रोहकाणि
तृतीया
द्रोहकेण
द्रोहकाभ्याम्
द्रोहकैः
चतुर्थी
द्रोहकाय
द्रोहकाभ्याम्
द्रोहकेभ्यः
पञ्चमी
द्रोहकात् / द्रोहकाद्
द्रोहकाभ्याम्
द्रोहकेभ्यः
षष्ठी
द्रोहकस्य
द्रोहकयोः
द्रोहकाणाम्
सप्तमी
द्रोहके
द्रोहकयोः
द्रोहकेषु


अन्याः