द्रेकितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रेकितव्या
द्रेकितव्ये
द्रेकितव्याः
सम्बोधन
द्रेकितव्ये
द्रेकितव्ये
द्रेकितव्याः
द्वितीया
द्रेकितव्याम्
द्रेकितव्ये
द्रेकितव्याः
तृतीया
द्रेकितव्यया
द्रेकितव्याभ्याम्
द्रेकितव्याभिः
चतुर्थी
द्रेकितव्यायै
द्रेकितव्याभ्याम्
द्रेकितव्याभ्यः
पञ्चमी
द्रेकितव्यायाः
द्रेकितव्याभ्याम्
द्रेकितव्याभ्यः
षष्ठी
द्रेकितव्यायाः
द्रेकितव्ययोः
द्रेकितव्यानाम्
सप्तमी
द्रेकितव्यायाम्
द्रेकितव्ययोः
द्रेकितव्यासु
 
एक
द्वि
बहु
प्रथमा
द्रेकितव्या
द्रेकितव्ये
द्रेकितव्याः
सम्बोधन
द्रेकितव्ये
द्रेकितव्ये
द्रेकितव्याः
द्वितीया
द्रेकितव्याम्
द्रेकितव्ये
द्रेकितव्याः
तृतीया
द्रेकितव्यया
द्रेकितव्याभ्याम्
द्रेकितव्याभिः
चतुर्थी
द्रेकितव्यायै
द्रेकितव्याभ्याम्
द्रेकितव्याभ्यः
पञ्चमी
द्रेकितव्यायाः
द्रेकितव्याभ्याम्
द्रेकितव्याभ्यः
षष्ठी
द्रेकितव्यायाः
द्रेकितव्ययोः
द्रेकितव्यानाम्
सप्तमी
द्रेकितव्यायाम्
द्रेकितव्ययोः
द्रेकितव्यासु


अन्याः