द्रूढवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रूढवत् / द्रूढवद्
द्रूढवती
द्रूढवन्ति
सम्बोधन
द्रूढवत् / द्रूढवद्
द्रूढवती
द्रूढवन्ति
द्वितीया
द्रूढवत् / द्रूढवद्
द्रूढवती
द्रूढवन्ति
तृतीया
द्रूढवता
द्रूढवद्भ्याम्
द्रूढवद्भिः
चतुर्थी
द्रूढवते
द्रूढवद्भ्याम्
द्रूढवद्भ्यः
पञ्चमी
द्रूढवतः
द्रूढवद्भ्याम्
द्रूढवद्भ्यः
षष्ठी
द्रूढवतः
द्रूढवतोः
द्रूढवताम्
सप्तमी
द्रूढवति
द्रूढवतोः
द्रूढवत्सु
 
एक
द्वि
बहु
प्रथमा
द्रूढवत् / द्रूढवद्
द्रूढवती
द्रूढवन्ति
सम्बोधन
द्रूढवत् / द्रूढवद्
द्रूढवती
द्रूढवन्ति
द्वितीया
द्रूढवत् / द्रूढवद्
द्रूढवती
द्रूढवन्ति
तृतीया
द्रूढवता
द्रूढवद्भ्याम्
द्रूढवद्भिः
चतुर्थी
द्रूढवते
द्रूढवद्भ्याम्
द्रूढवद्भ्यः
पञ्चमी
द्रूढवतः
द्रूढवद्भ्याम्
द्रूढवद्भ्यः
षष्ठी
द्रूढवतः
द्रूढवतोः
द्रूढवताम्
सप्तमी
द्रूढवति
द्रूढवतोः
द्रूढवत्सु


अन्याः