द्रुणिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रुणिता
द्रुणिते
द्रुणिताः
सम्बोधन
द्रुणिते
द्रुणिते
द्रुणिताः
द्वितीया
द्रुणिताम्
द्रुणिते
द्रुणिताः
तृतीया
द्रुणितया
द्रुणिताभ्याम्
द्रुणिताभिः
चतुर्थी
द्रुणितायै
द्रुणिताभ्याम्
द्रुणिताभ्यः
पञ्चमी
द्रुणितायाः
द्रुणिताभ्याम्
द्रुणिताभ्यः
षष्ठी
द्रुणितायाः
द्रुणितयोः
द्रुणितानाम्
सप्तमी
द्रुणितायाम्
द्रुणितयोः
द्रुणितासु
 
एक
द्वि
बहु
प्रथमा
द्रुणिता
द्रुणिते
द्रुणिताः
सम्बोधन
द्रुणिते
द्रुणिते
द्रुणिताः
द्वितीया
द्रुणिताम्
द्रुणिते
द्रुणिताः
तृतीया
द्रुणितया
द्रुणिताभ्याम्
द्रुणिताभिः
चतुर्थी
द्रुणितायै
द्रुणिताभ्याम्
द्रुणिताभ्यः
पञ्चमी
द्रुणितायाः
द्रुणिताभ्याम्
द्रुणिताभ्यः
षष्ठी
द्रुणितायाः
द्रुणितयोः
द्रुणितानाम्
सप्तमी
द्रुणितायाम्
द्रुणितयोः
द्रुणितासु


अन्याः