द्रुग्धवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रुग्धवत् / द्रुग्धवद्
द्रुग्धवती
द्रुग्धवन्ति
सम्बोधन
द्रुग्धवत् / द्रुग्धवद्
द्रुग्धवती
द्रुग्धवन्ति
द्वितीया
द्रुग्धवत् / द्रुग्धवद्
द्रुग्धवती
द्रुग्धवन्ति
तृतीया
द्रुग्धवता
द्रुग्धवद्भ्याम्
द्रुग्धवद्भिः
चतुर्थी
द्रुग्धवते
द्रुग्धवद्भ्याम्
द्रुग्धवद्भ्यः
पञ्चमी
द्रुग्धवतः
द्रुग्धवद्भ्याम्
द्रुग्धवद्भ्यः
षष्ठी
द्रुग्धवतः
द्रुग्धवतोः
द्रुग्धवताम्
सप्तमी
द्रुग्धवति
द्रुग्धवतोः
द्रुग्धवत्सु
 
एक
द्वि
बहु
प्रथमा
द्रुग्धवत् / द्रुग्धवद्
द्रुग्धवती
द्रुग्धवन्ति
सम्बोधन
द्रुग्धवत् / द्रुग्धवद्
द्रुग्धवती
द्रुग्धवन्ति
द्वितीया
द्रुग्धवत् / द्रुग्धवद्
द्रुग्धवती
द्रुग्धवन्ति
तृतीया
द्रुग्धवता
द्रुग्धवद्भ्याम्
द्रुग्धवद्भिः
चतुर्थी
द्रुग्धवते
द्रुग्धवद्भ्याम्
द्रुग्धवद्भ्यः
पञ्चमी
द्रुग्धवतः
द्रुग्धवद्भ्याम्
द्रुग्धवद्भ्यः
षष्ठी
द्रुग्धवतः
द्रुग्धवतोः
द्रुग्धवताम्
सप्तमी
द्रुग्धवति
द्रुग्धवतोः
द्रुग्धवत्सु


अन्याः