द्रा धातुरूपाणि - द्रा कुत्सायां गतौ - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
द्रायते
द्रायेते
द्रायन्ते
मध्यम
द्रायसे
द्रायेथे
द्रायध्वे
उत्तम
द्राये
द्रायावहे
द्रायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दद्रे
दद्राते
दद्रिरे
मध्यम
दद्रिषे
दद्राथे
दद्रिढ्वे / दद्रिध्वे
उत्तम
दद्रे
दद्रिवहे
दद्रिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
द्रायिता / द्राता
द्रायितारौ / द्रातारौ
द्रायितारः / द्रातारः
मध्यम
द्रायितासे / द्रातासे
द्रायितासाथे / द्रातासाथे
द्रायिताध्वे / द्राताध्वे
उत्तम
द्रायिताहे / द्राताहे
द्रायितास्वहे / द्रातास्वहे
द्रायितास्महे / द्रातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
द्रायिष्यते / द्रास्यते
द्रायिष्येते / द्रास्येते
द्रायिष्यन्ते / द्रास्यन्ते
मध्यम
द्रायिष्यसे / द्रास्यसे
द्रायिष्येथे / द्रास्येथे
द्रायिष्यध्वे / द्रास्यध्वे
उत्तम
द्रायिष्ये / द्रास्ये
द्रायिष्यावहे / द्रास्यावहे
द्रायिष्यामहे / द्रास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
द्रायताम्
द्रायेताम्
द्रायन्ताम्
मध्यम
द्रायस्व
द्रायेथाम्
द्रायध्वम्
उत्तम
द्रायै
द्रायावहै
द्रायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अद्रायत
अद्रायेताम्
अद्रायन्त
मध्यम
अद्रायथाः
अद्रायेथाम्
अद्रायध्वम्
उत्तम
अद्राये
अद्रायावहि
अद्रायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
द्रायेत
द्रायेयाताम्
द्रायेरन्
मध्यम
द्रायेथाः
द्रायेयाथाम्
द्रायेध्वम्
उत्तम
द्रायेय
द्रायेवहि
द्रायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
द्रायिषीष्ट / द्रेषीष्ट / द्रासीष्ट
द्रायिषीयास्ताम् / द्रेषीयास्ताम् / द्रासीयास्ताम्
द्रायिषीरन् / द्रेषीरन् / द्रासीरन्
मध्यम
द्रायिषीष्ठाः / द्रेषीष्ठाः / द्रासीष्ठाः
द्रायिषीयास्थाम् / द्रेषीयास्थाम् / द्रासीयास्थाम्
द्रायिषीढ्वम् / द्रायिषीध्वम् / द्रेषीढ्वम् / द्रासीध्वम्
उत्तम
द्रायिषीय / द्रेषीय / द्रासीय
द्रायिषीवहि / द्रेषीवहि / द्रासीवहि
द्रायिषीमहि / द्रेषीमहि / द्रासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अद्रायि
अद्रायिषाताम् / अद्रासाताम्
अद्रायिषत / अद्रासत
मध्यम
अद्रायिष्ठाः / अद्रास्थाः
अद्रायिषाथाम् / अद्रासाथाम्
अद्रायिढ्वम् / अद्रायिध्वम् / अद्राध्वम्
उत्तम
अद्रायिषि / अद्रासि
अद्रायिष्वहि / अद्रास्वहि
अद्रायिष्महि / अद्रास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अद्रायिष्यत / अद्रास्यत
अद्रायिष्येताम् / अद्रास्येताम्
अद्रायिष्यन्त / अद्रास्यन्त
मध्यम
अद्रायिष्यथाः / अद्रास्यथाः
अद्रायिष्येथाम् / अद्रास्येथाम्
अद्रायिष्यध्वम् / अद्रास्यध्वम्
उत्तम
अद्रायिष्ये / अद्रास्ये
अद्रायिष्यावहि / अद्रास्यावहि
अद्रायिष्यामहि / अद्रास्यामहि