द्राहक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राहकम्
द्राहके
द्राहकाणि
सम्बोधन
द्राहक
द्राहके
द्राहकाणि
द्वितीया
द्राहकम्
द्राहके
द्राहकाणि
तृतीया
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
चतुर्थी
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
पञ्चमी
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
षष्ठी
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
सप्तमी
द्राहके
द्राहकयोः
द्राहकेषु
 
एक
द्वि
बहु
प्रथमा
द्राहकम्
द्राहके
द्राहकाणि
सम्बोधन
द्राहक
द्राहके
द्राहकाणि
द्वितीया
द्राहकम्
द्राहके
द्राहकाणि
तृतीया
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
चतुर्थी
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
पञ्चमी
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
षष्ठी
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
सप्तमी
द्राहके
द्राहकयोः
द्राहकेषु


अन्याः