द्राघितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राघितवत् / द्राघितवद्
द्राघितवती
द्राघितवन्ति
सम्बोधन
द्राघितवत् / द्राघितवद्
द्राघितवती
द्राघितवन्ति
द्वितीया
द्राघितवत् / द्राघितवद्
द्राघितवती
द्राघितवन्ति
तृतीया
द्राघितवता
द्राघितवद्भ्याम्
द्राघितवद्भिः
चतुर्थी
द्राघितवते
द्राघितवद्भ्याम्
द्राघितवद्भ्यः
पञ्चमी
द्राघितवतः
द्राघितवद्भ्याम्
द्राघितवद्भ्यः
षष्ठी
द्राघितवतः
द्राघितवतोः
द्राघितवताम्
सप्तमी
द्राघितवति
द्राघितवतोः
द्राघितवत्सु
 
एक
द्वि
बहु
प्रथमा
द्राघितवत् / द्राघितवद्
द्राघितवती
द्राघितवन्ति
सम्बोधन
द्राघितवत् / द्राघितवद्
द्राघितवती
द्राघितवन्ति
द्वितीया
द्राघितवत् / द्राघितवद्
द्राघितवती
द्राघितवन्ति
तृतीया
द्राघितवता
द्राघितवद्भ्याम्
द्राघितवद्भिः
चतुर्थी
द्राघितवते
द्राघितवद्भ्याम्
द्राघितवद्भ्यः
पञ्चमी
द्राघितवतः
द्राघितवद्भ्याम्
द्राघितवद्भ्यः
षष्ठी
द्राघितवतः
द्राघितवतोः
द्राघितवताम्
सप्तमी
द्राघितवति
द्राघितवतोः
द्राघितवत्सु


अन्याः