द्राखितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राखितवत् / द्राखितवद्
द्राखितवती
द्राखितवन्ति
सम्बोधन
द्राखितवत् / द्राखितवद्
द्राखितवती
द्राखितवन्ति
द्वितीया
द्राखितवत् / द्राखितवद्
द्राखितवती
द्राखितवन्ति
तृतीया
द्राखितवता
द्राखितवद्भ्याम्
द्राखितवद्भिः
चतुर्थी
द्राखितवते
द्राखितवद्भ्याम्
द्राखितवद्भ्यः
पञ्चमी
द्राखितवतः
द्राखितवद्भ्याम्
द्राखितवद्भ्यः
षष्ठी
द्राखितवतः
द्राखितवतोः
द्राखितवताम्
सप्तमी
द्राखितवति
द्राखितवतोः
द्राखितवत्सु
 
एक
द्वि
बहु
प्रथमा
द्राखितवत् / द्राखितवद्
द्राखितवती
द्राखितवन्ति
सम्बोधन
द्राखितवत् / द्राखितवद्
द्राखितवती
द्राखितवन्ति
द्वितीया
द्राखितवत् / द्राखितवद्
द्राखितवती
द्राखितवन्ति
तृतीया
द्राखितवता
द्राखितवद्भ्याम्
द्राखितवद्भिः
चतुर्थी
द्राखितवते
द्राखितवद्भ्याम्
द्राखितवद्भ्यः
पञ्चमी
द्राखितवतः
द्राखितवद्भ्याम्
द्राखितवद्भ्यः
षष्ठी
द्राखितवतः
द्राखितवतोः
द्राखितवताम्
सप्तमी
द्राखितवति
द्राखितवतोः
द्राखितवत्सु


अन्याः