द्योतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्योतव्या
द्योतव्ये
द्योतव्याः
सम्बोधन
द्योतव्ये
द्योतव्ये
द्योतव्याः
द्वितीया
द्योतव्याम्
द्योतव्ये
द्योतव्याः
तृतीया
द्योतव्यया
द्योतव्याभ्याम्
द्योतव्याभिः
चतुर्थी
द्योतव्यायै
द्योतव्याभ्याम्
द्योतव्याभ्यः
पञ्चमी
द्योतव्यायाः
द्योतव्याभ्याम्
द्योतव्याभ्यः
षष्ठी
द्योतव्यायाः
द्योतव्ययोः
द्योतव्यानाम्
सप्तमी
द्योतव्यायाम्
द्योतव्ययोः
द्योतव्यासु
 
एक
द्वि
बहु
प्रथमा
द्योतव्या
द्योतव्ये
द्योतव्याः
सम्बोधन
द्योतव्ये
द्योतव्ये
द्योतव्याः
द्वितीया
द्योतव्याम्
द्योतव्ये
द्योतव्याः
तृतीया
द्योतव्यया
द्योतव्याभ्याम्
द्योतव्याभिः
चतुर्थी
द्योतव्यायै
द्योतव्याभ्याम्
द्योतव्याभ्यः
पञ्चमी
द्योतव्यायाः
द्योतव्याभ्याम्
द्योतव्याभ्यः
षष्ठी
द्योतव्यायाः
द्योतव्ययोः
द्योतव्यानाम्
सप्तमी
द्योतव्यायाम्
द्योतव्ययोः
द्योतव्यासु


अन्याः